3. Duṭṭhaṭṭhakasuttaṃ

786. Vadanti ve duṭṭhamanāpi eke, athopi ve saccamanā vadanti;
vādañca jātaṃ muni no upeti, tasmā munī natthi khilo kuhiñci.
787. Sakañhi diṭṭhiṃ kathamaccayeyya, chandānunīto ruciyā niviṭṭho;
sayaṃ samattāni pakubbamāno, yathā hi jāneyya tathā vadeyya.
788. Yo attano sīlavatāni jantu, anānupuṭṭhova paresa [parassa (ka.)] pāva [pāvā (sī. syā. pī.)];
anariyadhammaṃ kusalā tamāhu, yo ātumānaṃ sayameva pāva.
789. Santo ca bhikkhu abhinibbutatto, itihanti sīlesu akatthamāno;
tamariyadhammaṃ kusalā vadanti, yassussadā natthi kuhiñci loke.
790. Pakappitā saṅkhatā yassa dhammā, purakkhatā [purekkhatā (sī.)] santi avīvadātā;
yadattani passati ānisaṃsaṃ, taṃ nissito kuppapaṭicca santiṃ.
791. Diṭṭhīnivesā na hi svātivattā, dhammesu niccheyya samuggahītaṃ;
tasmā naro tesu nivesanesu, nirassatī ādiyatī ca dhammaṃ.
792. Dhonassa hi natthi kuhiñci loke, pakappitā diṭṭhi bhavābhavesu;
māyañca mānañca pahāya dhono, sa kena gaccheyya anūpayo so.
793. Upayo hi dhammesu upeti vādaṃ, anūpayaṃ kena kathaṃ vadeyya;
attā nirattā [attaṃ nirattaṃ (bahūsu)] na hi tassa atthi, adhosi so diṭṭhimidheva sabbanti.

Duṭṭhaṭṭhakasuttaṃ tatiyaṃ niṭṭhitaṃ.