4. Suddhaṭṭhakasuttaṃ

794. Passāmi suddhaṃ paramaṃ arogaṃ, diṭṭhena saṃsuddhi narassa hoti;
evābhijānaṃ [etābhijānaṃ (sī. pī.)] paramanti ñatvā, suddhānupassīti pacceti ñāṇaṃ.
795. Diṭṭhena ce suddhi narassa hoti, ñāṇena vā so pajahāti dukkhaṃ;
aññena so sujjhati sopadhīko, diṭṭhī hi naṃ pāva tathā vadānaṃ.
796. Na brāhmaṇo aññato suddhimāha, diṭṭhe sute sīlavate mute vā;
puññe ca pāpe ca anūpalitto, attañjaho nayidha pakubbamāno.
797. Purimaṃ pahāya aparaṃ sitāse, ejānugā te na taranti saṅgaṃ;
te uggahāyanti nirassajanti, kapīva sākhaṃ pamuñcaṃ gahāyaṃ [pamukhaṃ gahāya (syā.), pamuñca gahāya (ka.)].
798. Sayaṃ samādāya vatāni jantu, uccāvacaṃ gacchati saññasatto;
vidvā ca vedehi samecca dhammaṃ, na uccāvacaṃ gacchati bhūripañño.
799. Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;
tameva dassiṃ vivaṭaṃ carantaṃ, kenīdha lokasmi vikappayeyya.
800. Na kappayanti na purekkharonti, accantasuddhīti na te vadanti;
ādānaganthaṃ gathitaṃ visajja, āsaṃ na kubbanti kuhiñci loke.
801. Sīmātigo brāhmaṇo tassa natthi, ñatvā va disvā va [ñatvā ca disvā ca (ka. sī. ka.)] samuggahītaṃ;
na rāgarāgī na virāgaratto, tassīdha natthī paramuggahītanti.

Suddhaṭṭhakasuttaṃ catutthaṃ niṭṭhitaṃ.