5. Paramaṭṭhakasuttaṃ

802. Paramanti diṭṭhīsu paribbasāno, yaduttari kurute jantu loke;
hīnāti aññe tato sabbamāha, tasmā vivādāni avītivatto.
803. Yadattanī passati ānisaṃsaṃ, diṭṭhe sute sīlavate [sīlabbate (syā.)] mute vā;
tadeva so tattha samuggahāya, nihīnato passati sabbamaññaṃ.
804. Taṃ vāpi ganthaṃ kusalā vadanti, yaṃ nissito passati hīnamaññaṃ;
tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyya.
805. Diṭṭhimpi lokasmiṃ na kappayeyya, ñāṇena vā sīlavatena vāpi;
samoti attānamanūpaneyya, hīno na maññetha visesi vāpi.
806. Attaṃ pahāya anupādiyāno, ñāṇepi so nissayaṃ no karoti;
sa ve viyattesu [viyuttesu (sī. aṭṭha.), dviyattesu (ka.)] na vaggasārī, diṭṭhimpi [diṭṭhimapi (ka.)] so na pacceti kiñci.
807. Yassūbhayante paṇidhīdha natthi, bhavābhavāya idha vā huraṃ vā;
nivesanā tassa na santi keci, dhammesu niccheyya samuggahītaṃ.
808. Tassīdha diṭṭhe va sute mute vā, pakappitā natthi aṇūpi saññā;
taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ, kenīdha lokasmiṃ vikappayeyya.
809. Na kappayanti na purekkharonti, dhammāpi tesaṃ na paṭicchitāse;
na brāhmaṇo sīlavatena neyyo, pāraṅgato na pacceti tādīti.

Paramaṭṭhakasuttaṃ pañcamaṃ niṭṭhitaṃ.