6. Jarāsuttaṃ

810. Appaṃ vata jīvitaṃ idaṃ, oraṃ vassasatāpi miyyati [mīyati (sī. aṭṭha.)];
yo cepi aticca jīvati, atha kho so jarasāpi miyyati.
811. Socanti janā mamāyite, na hi santi [na hi santā (sī.), na hī santi (katthaci)] niccā pariggahā;
vinābhāvasantamevidaṃ, iti disvā nāgāramāvase.
812. Maraṇenapi taṃ pahīyati [pahiyyati (sī. syā. ka.)], yaṃ puriso mamidanti [mamayidanti (sī. syā. ka.), mamāyanti (ka.)] maññati;
etampi viditvā [etaṃ disvāna (niddese), etampi viditva (?)] Paṇḍito, na mamattāya nametha māmako.
813. Supinena yathāpi saṅgataṃ, paṭibuddho puriso na passati;
evampi piyāyitaṃ janaṃ, petaṃ kālakataṃ na passati.
814. Diṭṭhāpi sutāpi te janā, yesaṃ nāmamidaṃ pavuccati [nāmamevā vasissati (sī. syā. pī.)];
nāmaṃyevāvasissati, akkheyyaṃ petassa jantuno.
815. Sokapparidevamaccharaṃ [sokaparidevamaccharaṃ (sī. syā. pī.), sokaṃ paridevamaccharaṃ (?)], Na jahanti giddhā mamāyite;
tasmā munayo pariggahaṃ, hitvā acariṃsu khemadassino.
816. Patilīnacarassa bhikkhuno, bhajamānassa vivittamāsanaṃ;
sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassaye.
817. Sabbattha munī anissito, na piyaṃ kubbati nopi appiyaṃ;
tasmiṃ paridevamaccharaṃ, paṇṇe vāri yathā na limpati [lippati (sī. pī.)].
818. Udabindu yathāpi pokkhare, padume vāri yathā na limpati;
evaṃ muni nopalimpati, yadidaṃ diṭṭhasutaṃ mutesu vā.
819. Dhono na hi tena maññati, yadidaṃ diṭṭhasutaṃ mutesu vā;
nāññena visuddhimicchati, na hi so rajjati no virajjatīti.

Jarāsuttaṃ chaṭṭhaṃ niṭṭhitaṃ.