7. Tissametteyyasuttaṃ

820. “Methunamanuyuttassa, (iccāyasmā tisso metteyyo) vighātaṃ brūhi mārisa;
sutvāna tava sāsanaṃ, viveke sikkhissāmase.
821. “Methunamanuyuttassa, (metteyyāti bhagavā) mussate vāpi sāsanaṃ;
micchā ca paṭipajjati, etaṃ tasmiṃ anāriyaṃ.
822. “Eko pubbe caritvāna, methunaṃ yo nisevati;
yānaṃ bhantaṃ va taṃ loke, hīnamāhu puthujjanaṃ.
823. “Yaso kitti ca yā pubbe, hāyate vāpi tassa sā;
etampi disvā sikkhetha, methunaṃ vippahātave.
824. “Saṅkappehi pareto so, kapaṇo viya jhāyati;
sutvā paresaṃ nigghosaṃ, maṅku hoti tathāvidho.
825. “Atha satthāni kurute, paravādehi codito;
esa khvassa mahāgedho, mosavajjaṃ pagāhati.
826. “Paṇḍitoti samaññāto, ekacariyaṃ adhiṭṭhito;
athāpi [sa cāpi (niddese)] methune yutto, mandova parikissati [parikilissati (sī.)].
827. “Etamādīnavaṃ ñatvā, muni pubbāpare idha;
ekacariyaṃ daḷhaṃ kayirā, na nisevetha methunaṃ.
828. “Vivekaññeva sikkhetha, etadariyānamuttamaṃ;
na tena seṭṭho maññetha, sa ve nibbānasantike.
829. “Rittassa munino carato, kāmesu anapekkhino;
oghatiṇṇassa pihayanti, kāmesu gadhitā [gathitā (sī.)] pajā”ti.

Tissametteyyasuttaṃ sattamaṃ niṭṭhitaṃ.