8. Pasūrasuttaṃ

830. Idheva suddhi iti vādayanti [vidiyanti (sī. pī.)], nāññesu dhammesu visuddhimāhu;
yaṃ nissitā tattha subhaṃ vadānā, paccekasaccesu puthū niviṭṭhā.
831. Te vādakāmā parisaṃ vigayha, bālaṃ dahantī mithu aññamaññaṃ;
vadanti te aññasitā kathojjaṃ, pasaṃsakāmā kusalā vadānā.
832. Yutto kathāyaṃ parisāya majjhe, pasaṃsamicchaṃ vinighāti hoti;
apāhatasmiṃ pana maṅku hoti, nindāya so kuppati randhamesī.
833. Yamassa vādaṃ parihīnamāhu, apāhataṃ pañhavimaṃsakāse;
paridevati socati hīnavādo, upaccagā manti anutthunāti.
834. Ete vivādā samaṇesu jātā, etesu ugghāti nighāti hoti;
etampi disvā virame kathojjaṃ, na haññadatthatthipasaṃsalābhā.
835. Pasaṃsito vā pana tattha hoti, akkhāya vādaṃ parisāya majjhe;
so hassatī uṇṇamatī [unnamatī (?)] Ca tena, pappuyya tamatthaṃ yathā mano ahu.
836. Yā uṇṇatī [unnatī (?)] Sāssa vighātabhūmi, mānātimānaṃ vadate paneso;
etampi disvā na vivādayetha, na hi tena suddhiṃ kusalā vadanti.
837. Sūro yathā rājakhādāya puṭṭho, abhigajjameti paṭisūramicchaṃ;
yeneva so tena palehi sūra, pubbeva natthi yadidaṃ yudhāya.
838. Ye diṭṭhimuggayha vivādayanti [vivādiyanti (sī. pī.)], idameva saccanti ca vādayanti;
te tvaṃ vadassū na hi tedha atthi, vādamhi jāte paṭisenikattā.
839. Visenikatvā pana ye caranti, diṭṭhīhi diṭṭhiṃ avirujjhamānā;
tesu tvaṃ kiṃ labhetho pasūra, yesīdha natthī paramuggahītaṃ.
840. Atha tvaṃ pavitakkamāgamā, manasā diṭṭhigatāni cintayanto;
dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātaveti.

Pasūrasuttaṃ aṭṭhamaṃ niṭṭhitaṃ.