9. Māgaṇḍiyasuttaṃ

841. “Disvāna taṇhaṃ aratiṃ ragañca [aratiñca rāgaṃ (syā. ka.)], nāhosi chando api methunasmiṃ;
kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche”.
842. “Etādisaṃ ce ratanaṃ na icchasi, nāriṃ narindehi bahūhi patthitaṃ;
diṭṭhigataṃ sīlavataṃ nu jīvitaṃ [sīlavatānujīvitaṃ (sī. pī. ka.)], bhavūpapattiñca vadesi kīdisaṃ”.
843. “Idaṃ vadāmīti na tassa hoti, (māgaṇḍiyāti [māgandiyāti (sī. syā. pī.)] bhagavā)
dhammesu niccheyya samuggahītaṃ;
passañca diṭṭhīsu anuggahāya,
ajjhattasantiṃ pacinaṃ adassaṃ”.
844. “Vinicchayā yāni pakappitāni, (iti māgaṇḍiyo [māgandiyo (sī. syā. pī.)] )
te ve munī brūsi anuggahāya;
ajjhattasantīti yametamatthaṃ,
kathaṃ nu dhīrehi paveditaṃ taṃ”.
845. “Na diṭṭhiyā na sutiyā na ñāṇena, (māgaṇḍiyāti bhagavā)
sīlabbatenāpi na suddhimāha;
adiṭṭhiyā assutiyā añāṇā,
asīlatā abbatā nopi tena;
ete ca nissajja anuggahāya,
santo anissāya bhavaṃ na jappe”.
846. “No ce kira diṭṭhiyā na sutiyā na ñāṇena, (iti māgaṇḍiyo)
sīlabbatenāpi na suddhimāha;
adiṭṭhiyā assutiyā añāṇā,
asīlatā abbatā nopi tena;
maññāmahaṃ momuhameva dhammaṃ,
diṭṭhiyā eke paccenti suddhiṃ”.
847. “Diṭṭhañca nissāya anupucchamāno, (māgaṇḍiyāti bhagavā)
samuggahītesu pamohamāgā [samohamāgā (syā. ka.)];
ito ca nāddakkhi aṇumpi saññaṃ,
tasmā tuvaṃ momuhato dahāsi.
848. “Samo visesī uda vā nihīno, yo maññatī so vivadetha tena;
tīsu vidhāsu avikampamāno, samo visesīti na tassa hoti.
849. “Saccanti so brāhmaṇo kiṃ vadeyya, musāti vā so vivadetha kena;
yasmiṃ samaṃ visamaṃ vāpi natthi, sa kena vādaṃ paṭisaṃyujeyya.
850. “Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni [sandhavāni (ka.)];
kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā.
851. “Yehi vivitto vicareyya loke, na tāni uggayha vadeyya nāgo;
jalambujaṃ [elambujaṃ (sī. syā.)] kaṇḍakaṃ vārijaṃ yathā, jalena paṅkena canūpalittaṃ;
evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto.
852. “Na vedagū diṭṭhiyāyako [na vedagū diṭṭhiyā (ka. sī. syā. pī.)] na mutiyā, sa mānameti na hi tammayo so;
na kammunā nopi sutena neyyo, anūpanīto sa nivesanesu.
853. “Saññāvirattassa na santi ganthā, paññāvimuttassa na santi mohā;
saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭayantā [ghaṭṭamānā (syā. ka.)] vicaranti loke”ti.

Māgaṇḍiyasuttaṃ navamaṃ niṭṭhitaṃ.