10. Purābhedasuttaṃ

854. “Kathaṃdassī kathaṃsīlo, upasantoti vuccati;
taṃ me gotama pabrūhi, pucchito uttamaṃ naraṃ”.
855. “Vītataṇho purā bhedā, (iti bhagavā) pubbamantamanissito;
vemajjhe nupasaṅkheyyo, tassa natthi purakkhataṃ.
856. “Akkodhano asantāsī, avikatthī akukkuco;
mantabhāṇī [mantābhāṇī (syā. pī.)] anuddhato, sa ve vācāyato muni.
857. “Nirāsatti anāgate, atītaṃ nānusocati;
vivekadassī phassesu, diṭṭhīsu ca na nīyati [niyyati (bahūsu)].
858. “Patilīno akuhako, apihālu amaccharī;
appagabbho ajeguccho, pesuṇeyye ca no yuto.
859. “Sātiyesu anassāvī, atimāne ca no yuto;
saṇho ca paṭibhānavā [paṭibhāṇavā (syā. pī.)], na saddho na virajjati.
860. “Lābhakamyā na sikkhati, alābhe ca na kuppati;
aviruddho ca taṇhāya, rasesu nānugijjhati.
861. “Upekkhako sadā sato, na loke maññate samaṃ;
na visesī na nīceyyo, tassa no santi ussadā.
862. “Yassa nissayanā [nissayatā (sī. syā. pī.)] natthi, ñatvā dhammaṃ anissito;
bhavāya vibhavāya vā, taṇhā yassa na vijjati.
863. “Taṃ brūmi upasantoti, kāmesu anapekkhinaṃ;
ganthā tassa na vijjanti, atarī so visattikaṃ.
864. “Na tassa puttā pasavo, khettaṃ vatthuñca vijjati;
attā vāpi nirattā vā [attaṃ vāpi nirattaṃ vā (bahūsu)], na tasmiṃ upalabbhati.
865. “Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇā;
taṃ tassa apurakkhataṃ, tasmā vādesu nejati.
866. “Vītagedho amaccharī, na ussesu vadate muni;
na samesu na omesu, kappaṃ neti akappiyo.
867. “Yassa loke sakaṃ natthi, asatā ca na socati;
dhammesu ca na gacchati, sa ve santoti vuccatī”ti.

Purābhedasuttaṃ dasamaṃ niṭṭhitaṃ.