11. Kalahavivādasuttaṃ

868. “Kutopahūtā kalahā vivādā, paridevasokā sahamaccharā ca;
mānātimānā sahapesuṇā ca, kutopahūtā te tadiṅgha brūhi”.
869. “Piyappahūtā kalahā vivādā,
paridevasokā sahamaccharā ca;
mānātimānā sahapesuṇā ca,
maccherayuttā kalahā vivādā;
vivādajātesu ca pesuṇāni”.
870. “Piyā su [piyānu (syā.), piyassu (ka.)] lokasmiṃ kutonidānā, ye cāpi [ye vāpi (sī. syā. pī.)] lobhā vicaranti loke;
āsā ca niṭṭhā ca kutonidānā, ye samparāyāya narassa honti”.
871. “Chandānidānāni piyāni loke, ye cāpi lobhā vicaranti loke;
āsā ca niṭṭhā ca itonidānā, ye samparāyāya narassa honti”.
872. “Chando nu lokasmiṃ kutonidāno, vinicchayā cāpi [vāpi (sī. syā. pī.)] kutopahūtā;
kodho mosavajjañca kathaṃkathā ca, ye vāpi dhammā samaṇena vuttā”.
873. “Sātaṃ asātanti yamāhu loke, tamūpanissāya pahoti chando;
rūpesu disvā vibhavaṃ bhavañca, vinicchayaṃ kubbati [kurute (bahūsu)] jantu loke.
874. “Kodho mosavajjañca kathaṃkathā ca, etepi dhammā dvayameva sante;
kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammā”.
875. “Sātaṃ asātañca kutonidānā, kismiṃ asante na bhavanti hete;
vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ me pabrūhi yatonidānaṃ”.
876. “Phassanidānaṃ sātaṃ asātaṃ, phasse asante na bhavanti hete;
vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ te pabrūmi itonidānaṃ”.
877. “Phasso nu lokasmi kutonidāno, pariggahā cāpi kutopahūtā;
kismiṃ asante na mamattamatthi, kismiṃ vibhūte na phusanti phassā”.
878. “Nāmañca rūpañca paṭicca phasso, icchānidānāni pariggahāni;
icchāyasantyā na mamattamatthi, rūpe vibhūte na phusanti phassā”.
879. “Kathaṃsametassa vibhoti rūpaṃ, sukhaṃ dukhañcāpi [dukhaṃ vāpi (sī. syā.)] kathaṃ vibhoti;
etaṃ me pabrūhi yathā vibhoti, taṃ jāniyāmāti [jānissāmāti (sī. ka.)] me mano ahu”.
880. “Na saññasaññī na visaññasaññī, nopi asaññī na vibhūtasaññī;
evaṃsametassa vibhoti rūpaṃ, saññānidānā hi papañcasaṅkhā”.
881. “Yaṃ taṃ apucchimha akittayī no,
aññaṃ taṃ pucchāma tadiṅgha brūhi;
ettāvataggaṃ nu [no (sī. syā.)] vadanti heke,
yakkhassa suddhiṃ idha paṇḍitāse;
udāhu aññampi vadanti etto.
882. “Ettāvataggampi vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;
tesaṃ paneke samayaṃ vadanti, anupādisese kusalā vadānā.
883. “Ete ca ñatvā upanissitāti, ñatvā munī nissaye so vimaṃsī;
ñatvā vimutto na vivādameti, bhavābhavāya na sameti dhīro”ti.

Kalahavivādasuttaṃ ekādasamaṃ niṭṭhitaṃ.