12. Cūḷabyūhasuttaṃ [cūḷaviyūhasuttaṃ (sī. syā. niddesa)]

884. Sakaṃsakaṃdiṭṭhiparibbasānā, viggayha nānā kusalā vadanti;
yo evaṃ jānāti sa vedi dhammaṃ, idaṃ paṭikkosamakevalī so.
885. Evampi viggayha vivādayanti, bālo paro akkusaloti [akusaloti (sī. syā. pī.)] cāhu;
sacco nu vādo katamo imesaṃ, sabbeva hīme kusalā vadānā.
886. Parassa ce dhammamanānujānaṃ, bālomako [bālo mago (sī. syā. ka.)] hoti nihīnapañño;
sabbeva bālā sunihīnapaññā, sabbevime diṭṭhiparibbasānā.
887. Sandiṭṭhiyā ceva na vīvadātā, saṃsuddhapaññā kusalā mutīmā;
na tesaṃ koci parihīnapañño [kocipi nihīnapañño (sī. syā. ka.)], diṭṭhī hi tesampi tathā samattā.
888. Na vāhametaṃ tathiyanti [tathivanti (syā. ka.)] brūmi, yamāhu bālā mithu aññamaññaṃ;
sakaṃsakaṃdiṭṭhimakaṃsu saccaṃ, tasmā hi bāloti paraṃ dahanti.
889. Yamāhu saccaṃ tathiyanti eke, tamāhu aññe [aññepi (syā.), aññe ca (?)] Tucchaṃ musāti;
evampi vigayha vivādayanti, kasmā na ekaṃ samaṇā vadanti.
890. Ekañhi saccaṃ na dutīyamatthi, yasmiṃ pajā no vivade pajānaṃ;
nānā te [nānāto (ka.)] saccāni sayaṃ thunanti, tasmā na ekaṃ samaṇā vadanti.
891. Kasmā nu saccāni vadanti nānā, pavādiyāse kusalā vadānā;
saccāni sutāni bahūni nānā, udāhu te takkamanussaranti.
892. Na heva saccāni bahūni nānā, aññatra saññāya niccāni loke;
takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhu.
893. Diṭṭhe sute sīlavate mute vā, ete ca nissāya vimānadassī;
vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti cāha.
894. Yeneva bāloti paraṃ dahāti, tenātumānaṃ kusaloti cāha;
sayamattanā so kusalo vadāno, aññaṃ vimāneti tadeva pāva.
895. Atisāradiṭṭhiyāva so samatto, mānena matto paripuṇṇamānī;
sayameva sāmaṃ manasābhisitto, diṭṭhī hi sā tassa tathā samattā.
896. Parassa ce hi vacasā nihīno, tumo sahā hoti nihīnapañño;
atha ce sayaṃ vedagū hoti dhīro, na koci bālo samaṇesu atthi.
897. Aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te [suddhimakevalīno (sī.)];
evampi titthyā puthuso vadanti, sandiṭṭhirāgena hi tebhirattā [tyābhirattā (syā. ka.)].
898. Idheva suddhi iti vādayanti, nāññesu dhammesu visuddhimāhu;
evampi titthyā puthuso niviṭṭhā, sakāyane tattha daḷhaṃ vadānā.
899. Sakāyane vāpi daḷhaṃ vadāno, kamettha bāloti paraṃ daheyya;
sayameva so medhagamāvaheyya [medhakaṃ āvaheyya (sī. pī.)], paraṃ vadaṃ bālamasuddhidhammaṃ.
900. Vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃ sa [uddaṃ so (sī. syā. pī.)] lokasmiṃ vivādameti;
hitvāna sabbāni vinicchayāni, na medhagaṃ kubbati jantu loketi.

Cūḷabyūhasuttaṃ dvādasamaṃ niṭṭhitaṃ.