13. Mahābyūhasuttaṃ

901. Ye kecime diṭṭhiparibbasānā, idameva saccanti vivādayanti [vivādiyanti (sī. pī.)];
sabbeva te nindamanvānayanti, atho pasaṃsampi labhanti tattha.
902. Appañhi etaṃ na alaṃ samāya, duve vivādassa phalāni brūmi;
etampi disvā na vivādayetha, khemābhipassaṃ avivādabhūmiṃ.
903. Yā kācimā sammutiyo puthujjā, sabbāva etā na upeti vidvā;
anūpayo so upayaṃ kimeyya, diṭṭhe sute khantimakubbamāno.
904. Sīluttamā saññamenāhu suddhiṃ, vataṃ samādāya upaṭṭhitāse;
idheva sikkhema athassa suddhiṃ, bhavūpanītā kusalā vadānā.
905. Sace cuto sīlavatato hoti, pavedhatī [sa vedhati (sī. pī.)] kamma virādhayitvā;
pajappatī patthayatī ca suddhiṃ, satthāva hīno pavasaṃ gharamhā.
906. Sīlabbataṃ vāpi pahāya sabbaṃ, kammañca sāvajjanavajjametaṃ;
suddhiṃ asuddhinti apatthayāno, virato care santimanuggahāya.
907. Tamūpanissāya jigucchitaṃ vā, athavāpi diṭṭhaṃ va sutaṃ mutaṃ vā;
uddhaṃsarā suddhimanutthunanti, avītataṇhāse bhavābhavesu.
908. Patthayamānassa hi jappitāni, pavedhitaṃ vāpi pakappitesu;
cutūpapāto idha yassa natthi, sa kena vedheyya kuhiṃva jappe [kuhiñci jappe (sī. syā. ka.), kuhiṃ pajappe (pī.) niddeso passitabbo].
909. Yamāhu dhammaṃ paramanti eke, tameva hīnanti panāhu aññe;
sacco nu vādo katamo imesaṃ, sabbeva hīme kusalā vadānā;
910. sakañhi dhammaṃ paripuṇṇamāhu, aññassa dhammaṃ pana hīnamāhu;
evampi viggayha vivādayanti, sakaṃ sakaṃ sammutimāhu saccaṃ.
911. Parassa ce vambhayitena hīno, na koci dhammesu visesi assa;
puthū hi aññassa vadanti dhammaṃ, nihīnato samhi daḷhaṃ vadānā.
912. Saddhammapūjāpi nesaṃ tatheva, yathā pasaṃsanti sakāyanāni;
sabbeva vādā [sabbe pavādā (syā.)] tathiyā [tathivā (sabbattha)] bhaveyyuṃ, suddhī hi nesaṃ paccattameva.
913. Na brāhmaṇassa paraneyyamatthi, dhammesu niccheyya samuggahītaṃ;
tasmā vivādāni upātivatto, na hi seṭṭhato passati dhammamaññaṃ.
914. Jānāmi passāmi tatheva etaṃ, diṭṭhiyā eke paccenti suddhiṃ;
addakkhi ce kiñhi tumassa tena, atisitvā aññena vadanti suddhiṃ.
915. Passaṃ naro dakkhati [dakkhiti (sī.)] nāmarūpaṃ, disvāna vā ñassati tānimeva;
kāmaṃ bahuṃ passatu appakaṃ vā, na hi tena suddhiṃ kusalā vadanti.
916. Nivissavādī na hi subbināyo, pakappitaṃ diṭṭhi purekkharāno;
yaṃ nissito tattha subhaṃ vadāno, suddhiṃvado tattha tathaddasā so.
917. Na brāhmaṇo kappamupeti saṅkhā [saṅkhaṃ (sī. syā. pī.)], na diṭṭhisārī napi ñāṇabandhu;
ñatvā ca so sammutiyo [sammatiyo (syā.)] puthujjā, upekkhatī uggahaṇanti maññe.
918. Vissajja ganthāni munīdha loke, vivādajātesu na vaggasārī;
santo asantesu upekkhako so, anuggaho uggahaṇanti maññe.
919. Pubbāsave hitvā nave akubbaṃ, na chandagū nopi nivissavādī;
sa vippamutto diṭṭhigatehi dhīro, na limpati [na lippati (sī. pī.)] loke anattagarahī.
920. Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;
sa pannabhāro muni vippamutto, na kappiyo nūparato na patthiyoti.

Mahābyūhasuttaṃ terasamaṃ niṭṭhitaṃ.