14. Tuvaṭakasuttaṃ

921. “Pucchāmi taṃ ādiccabandhu [ādiccabandhuṃ (sī. syā.)], vivekaṃ santipadañca mahesi;
kathaṃ disvā nibbāti bhikkhu, anupādiyāno lokasmiṃ kiñci”.
922. “Mūlaṃ papañcasaṅkhāya, (iti bhagavā)
mantā asmīti sabbamuparundhe [sabbamuparuddhe (syā. pī. ka.)];
yā kāci taṇhā ajjhattaṃ,
tāsaṃ vinayā [vinayāya (?)] Sadā sato sikkhe.
923. “Yaṃ kiñci dhammamabhijaññā, ajjhattaṃ athavāpi bahiddhā;
na tena thāmaṃ [mānaṃ (sī. ka.)] kubbetha, na hi sā nibbuti sataṃ vuttā.
924. “Seyyo na tena maññeyya, nīceyyo athavāpi sarikkho;
phuṭṭho [puṭṭho (sī. syā. ka.)] anekarūpehi, nātumānaṃ vikappayaṃ tiṭṭhe.
925. “Ajjhattamevupasame na aññato bhikkhu santimeseyya;
ajjhattaṃ upasantassa, natthi attā kuto nirattā vā.
926. “Majjhe yathā samuddassa, ūmi no jāyatī ṭhito hoti;
evaṃ ṭhito anejassa, ussadaṃ bhikkhu na kareyya kuhiñci”.
927. “Akittayī vivaṭacakkhu, sakkhidhammaṃ parissayavinayaṃ;
paṭipadaṃ vadehi bhaddante, pātimokkhaṃ athavāpi samādhiṃ”.
928. “Cakkhūhi neva lolassa, gāmakathāya āvaraye sotaṃ;
rase ca nānugijjheyya, na ca mamāyetha kiñci lokasmiṃ.
929. “Phassena yadā phuṭṭhassa, paridevaṃ bhikkhu na kareyya kuhiñcñcci;
bhavañca nābhijappeyya, bheravesu ca na sampavedheyya.
930. “Annānamatho pānānaṃ, khādanīyānaṃ athopi vatthānaṃ;
laddhā na sannidhiṃ kayirā, na ca parittase tāni alabhamāno.
931. “Jhāyī na pādalolassa, virame kukkuccā nappamajjeyya;
athāsanesu sayanesu, appasaddesu bhikkhu vihareyya.
932. “Niddaṃ na bahulīkareyya, jāgariyaṃ bhajeyya ātāpī;
tandiṃ māyaṃ hassaṃ khiḍḍaṃ, methunaṃ vippajahe savibhūsaṃ.
933. “Āthabbaṇaṃ supinaṃ lakkhaṇaṃ, no vidahe athopi nakkhattaṃ;
virutañca gabbhakaraṇaṃ, tikicchaṃ māmako na seveyya.
934. “Nindāya nappavedheyya, na uṇṇameyya pasaṃsito bhikkhu;
lobhaṃ saha macchariyena, kodhaṃ pesuṇiyañca panudeyya.
935. “Kayavikkaye na tiṭṭheyya, upavādaṃ bhikkhu na kareyya kuhiñci;
gāme ca nābhisajjeyya, lābhakamyā janaṃ na lapayeyya.
936. “Na ca katthitā siyā bhikkhu, na ca vācaṃ payuttaṃ bhāseyya;
pāgabbhiyaṃ na sikkheyya, kathaṃ viggāhikaṃ na kathayeyya.
937. “Mosavajje na nīyetha, sampajāno saṭhāni na kayirā;
atha jīvitena paññāya, sīlabbatena nāññamatimaññe.
938. “Sutvā rusito bahuṃ vācaṃ, samaṇānaṃ vā puthujanānaṃ [puthuvacanānaṃ (sī. syā. pī.)];
pharusena ne na paṭivajjā, na hi santo paṭisenikaronti.
939. “Etañca dhammamaññāya, vicinaṃ bhikkhu sadā sato sikkhe;
santīti nibbutiṃ ñatvā, sāsane gotamassa na pamajjeyya.
940. “Abhibhū hi so anabhibhūto, sakkhidhammamanītihamadassī;
tasmā hi tassa bhagavato sāsane, appamatto sadā namassamanusikkhe”ti.

Tuvaṭakasuttaṃ cuddasamaṃ niṭṭhitaṃ.