15. Attadaṇḍasuttaṃ

941. “Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;
saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā.
942. “Phandamānaṃ pajaṃ disvā, macche appodake yathā;
aññamaññehi byāruddhe, disvā maṃ bhayamāvisi.
943. “Samantamasāro loko, disā sabbā sameritā;
icchaṃ bhavanamattano, nāddasāsiṃ anositaṃ.
944. “Osānetveva byāruddhe, disvā me aratī ahu;
athettha sallamaddakkhiṃ, duddasaṃ hadayanissitaṃ.
945. “Yena sallena otiṇṇo, disā sabbā vidhāvati;
tameva sallamabbuyha, na dhāvati na sīdati.
946. “Tattha sikkhānugīyanti [sikkhānukiriyanti (ka.)], yāni loke gadhitāni;
na tesu pasuto siyā, nibbijjha sabbaso kāme;
sikkhe nibbānamattano.
947. “Sacco siyā appagabbho, amāyo rittapesuṇo;
akkodhano lobhapāpaṃ, vevicchaṃ vitare muni.
948. “Niddaṃ tandiṃ sahe thīnaṃ, pamādena na saṃvase;
atimāne na tiṭṭheyya, nibbānamanaso naro.
949. “Mosavajje na nīyetha, rūpe snehaṃ na kubbaye;
mānañca parijāneyya, sāhasā virato care.
950. “Purāṇaṃ nābhinandeyya, nave khantiṃ na kubbaye;
hiyyamāne na soceyya, ākāsaṃ na sito siyā.
951. “Gedhaṃ brūmi mahoghoti, ājavaṃ brūmi jappanaṃ;
ārammaṇaṃ pakappanaṃ, kāmapaṅko duraccayo.
952. “Saccā avokkamma [avokkamaṃ (niddesa)] muni, thale tiṭṭhati brāhmaṇo;
sabbaṃ so [sabbaso (syā. ka.)] paṭinissajja, sa ve santoti vuccati.
953. “Sa ve vidvā sa vedagū, ñatvā dhammaṃ anissito;
sammā so loke iriyāno, na pihetīdha kassaci.
954. “Yodha kāme accatari, saṅgaṃ loke duraccayaṃ;
na so socati nājjheti, chinnasoto abandhano.
955. “Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;
majjhe ce no gahessasi, upasanto carissasi.
956. “Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;
asatā ca na socati, sa ve loke na jīyati.
957. “Yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ;
mamattaṃ so asaṃvindaṃ, natthi meti na socati.
958. “Aniṭṭhurī ananugiddho, anejo sabbadhī samo;
tamānisaṃsaṃ pabrūmi, pucchito avikampinaṃ.
959. “Anejassa vijānato, natthi kāci nisaṅkhati [nisaṅkhiti (sī. pī.)];
virato so viyārabbhā, khemaṃ passati sabbadhi.
960. “Na samesu na omesu, na ussesu vadate muni;
santo so vītamaccharo, nādeti na nirassatī”ti.

Attadaṇḍasuttaṃ pannarasamaṃ niṭṭhitaṃ.