16. Sāriputtasuttaṃ

961. “Na me diṭṭho ito pubbe, (iccāyasmā sāriputto)
na suto uda kassaci;
evaṃ vagguvado satthā,
tusitā gaṇimāgato.
962. “Sadevakassa lokassa, yathā dissati cakkhumā;
sabbaṃ tamaṃ vinodetvā, ekova ratimajjhagā.
963. “Taṃ buddhaṃ asitaṃ tādiṃ, akuhaṃ gaṇimāgataṃ;
bahūnamidha baddhānaṃ, atthi pañhena āgamaṃ.
964. “Bhikkhuno vijigucchato, bhajato rittamāsanaṃ;
rukkhamūlaṃ susānaṃ vā, pabbatānaṃ guhāsu vā.
965. “Uccāvacesu sayanesu, kīvanto tattha bheravā;
yehi bhikkhu na vedheyya, nigghose sayanāsane.
966. “Katī parissayā loke, gacchato agataṃ disaṃ;
ye bhikkhu abhisambhave, pantamhi sayanāsane.
967. “Kyāssa byappathayo assu, kyāssassu idha gocarā;
kāni sīlabbatānāssu, pahitattassa bhikkhuno.
968. “Kaṃ so sikkhaṃ samādāya, ekodi nipako sato;
kammāro rajatasseva, niddhame malamattano”.
969. “Vijigucchamānassa yadidaṃ phāsu, (sāriputtāti bhagavā)
rittāsanaṃ sayanaṃ sevato ce;
sambodhikāmassa yathānudhammaṃ,
taṃ te pavakkhāmi yathā pajānaṃ.
970. “Pañcannaṃ dhīro bhayānaṃ na bhāye, bhikkhu sato sapariyantacārī;
ḍaṃsādhipātānaṃ sarīsapānaṃ, manussaphassānaṃ catuppadānaṃ.
971. “Paradhammikānampi na santaseyya, disvāpi tesaṃ bahubheravāni;
athāparāni abhisambhaveyya, parissayāni kusalānu-esī.
972. “Ātaṅkaphassena khudāya phuṭṭho, sītaṃ atuṇhaṃ [accuṇhaṃ (sī. syā.)] adhivāsayeyya;
so tehi phuṭṭho bahudhā anoko, vīriyaṃ parakkammadaḷhaṃ kareyya.
973. “Theyyaṃ na kāre [na kareyya (sī. syā. ka.)] na musā bhaṇeyya, mettāya phasse tasathāvarāni;
yadāvilattaṃ manaso vijaññā, kaṇhassa pakkhoti vinodayeyya.
974. “Kodhātimānassa vasaṃ na gacche, mūlampi tesaṃ palikhañña tiṭṭhe;
athappiyaṃ vā pana appiyaṃ vā, addhā bhavanto abhisambhaveyya.
975. “Paññaṃ purakkhatvā kalyāṇapīti, vikkhambhaye tāni parissayāni;
aratiṃ sahetha sayanamhi pante, caturo sahetha paridevadhamme.
976. “Kiṃsū asissāmi kuvaṃ vā [kudha vā (ka.), kutha vā (niddesa)] asissaṃ, dukkhaṃ vata settha kvajja sessaṃ;
ete vitakke paridevaneyye, vinayetha sekho aniketacārī.
977. “Annañca laddhā vasanañca kāle, mattaṃ so jaññā idha tosanatthaṃ;
so tesu gutto yatacāri gāme, rusitopi vācaṃ pharusaṃ na vajjā.
978. “Okkhittacakkhu na ca pādalolo, jhānānuyutto bahujāgarass;
upekkhamārabbha samāhitatto, takkāsayaṃ kukkucciyūpachinde.
979. “Cudito vacībhi satimābhinande, sabrahmacārīsu khilaṃ pabhinde;
vācaṃ pamuñce kusalaṃ nātivelaṃ, janavādadhammāya na cetayeyya.
980. “Athāparaṃ pañca rajāni loke, yesaṃ satīmā vinayāya sikkhe;
rūpesu saddesu atho rasesu, gandhesu phassesu sahetha rāgaṃ.
981. “Etesu dhammesu vineyya chandaṃ, bhikkhu satimā suvimuttacitto;
kālena so sammā dhammaṃ parivīmaṃsamāno,
ekodibhūto vihane tamaṃ so”ti.

Sāriputtasuttaṃ soḷasamaṃ niṭṭhitaṃ. Aṭṭhakavaggo catuttho

Niṭṭhito.
Tassuddānaṃ–
Kāmaṃ guhañca duṭṭhā ca, suddhañca paramā jarā;
metteyyo ca pasūro ca, māgaṇḍi purābhedanaṃ.
Kalahaṃ dve ca byūhāni [byūhāni (sī.)], punadeva tuvaṭṭakaṃ;
attadaṇḍavaraṃ suttaṃ, therapuṭṭhena [therapañhena (sī.), sāriputtena (syā.)] soḷasa;
iti etāni suttāni, sabbānaṭṭhakavaggikāti.