5. Pārāyanavaggo

Vatthugāthā

982. Kosalānaṃ purā rammā, agamā dakkhiṇāpathaṃ;
ākiñcaññaṃ patthayāno, brāhmaṇo mantapāragū.
983. So assakassa visaye, aḷakassa [muḷakassa (syā.), mūḷhakassa (ka.), maḷakassa (niddesa)] samāsane;
vasi godhāvarīkūle, uñchena ca phalena ca.
984. Tasseva upanissāya, gāmo ca vipulo ahu;
tato jātena āyena, mahāyaññamakappayi.
985. Mahāyaññaṃ yajitvāna, puna pāvisi assamaṃ;
tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo.
986. Ugghaṭṭapādo tasito [tassito (ka.)], paṅkadanto rajassiro;
so ca naṃ upasaṅkamma, satāni pañca yācati.
987. Tamenaṃ bāvarī disvā, āsanena nimantayi;
sukhañca kusalaṃ pucchi, idaṃ vacanamabravi.
988. “Yaṃ kho mama deyyadhammaṃ, sabbaṃ visajjitaṃ mayā;
anujānāhi me brahme, natthi pañcasatāni me”.
989. “Sace me yācamānassa, bhavaṃ nānupadassati;
sattame divase tuyhaṃ, muddhā phalatu sattadhā”.
990. Abhisaṅkharitvā kuhako, bheravaṃ so akittayi;
tassa taṃ vacanaṃ sutvā, bāvarī dukkhito ahu.
991. Ussussati anāhāro, sokasallasamappito;
athopi evaṃ cittassa, jhāne na ramatī mano.
992. Utrastaṃ dukkhitaṃ disvā, devatā atthakāminī;
bāvariṃ upasaṅkamma, idaṃ vacanamabravi.
993. “Na so muddhaṃ pajānāti, kuhako so dhanatthiko;
muddhani muddhapāte vā, ñāṇaṃ tassa na vijjati”.
994. “Bhotī carahi jānāsi, taṃ me akkhāhi pucchitā;
muddhaṃ muddhādhipātañca, taṃ suṇoma vaco tava”.
995. “Ahampetaṃ na jānāmi, ñāṇamettha na vijjati;
muddhani muddhādhipāte ca, jinānaṃ hettha [muddhaṃ muddhādhipāto ca, jinānaṃ heta (sī. syā. pī.)] dassanaṃ”.
996. “Atha ko carahi jānāti, asmiṃ pathavimaṇḍale [puthavimaṇḍale (sī. pī.)];
muddhaṃ muddhādhipātañca, taṃ me akkhāhi devate”.
997. “Purā kapilavatthumhā, nikkhanto lokanāyako;
apacco okkākarājassa, sakyaputto pabhaṅkaro.
998. “So hi brāhmaṇa sambuddho, sabbadhammāna pāragū;
sabbābhiññābalappatto, sabbadhammesu cakkhumā;
sabbakammakkhayaṃ patto, vimutto upadhikkhaye.
999. “Buddho so bhagavā loke, dhammaṃ deseti cakkhumā;
taṃ tvaṃ gantvāna pucchassu, so te taṃ byākarissati”.
1000. Sambuddhoti vaco sutvā, udaggo bāvarī ahu;
sokassa tanuko āsi, pītiñca vipulaṃ labhi.
1001. So bāvarī attamano udaggo, taṃ devataṃ pucchati vedajāto;
“katamamhi gāme nigamamhi vā pana, katamamhi vā janapade lokanātho;
yattha gantvāna passemu [gantvā namassemu (sī. syā. pī.)], sambuddhaṃ dvipaduttamaṃ” [dvipaduttamaṃ (sī. syā. pī.)],.
1002. “Sāvatthiyaṃ kosalamandire jino, pahūtapañño varabhūrimedhaso;
so sakyaputto vidhuro anāsavo, muddhādhipātassa vidū narāsabho”.
1003. Tato āmantayī sisse, brāhmaṇe mantapārage;
“etha māṇavā akkhissaṃ, suṇātha vacanaṃ mama.
1004. “Yasseso dullabho loke, pātubhāvo abhiṇhaso;
svājja lokamhi uppanno, sambuddho iti vissuto;
khippaṃ gantvāna sāvatthiṃ, passavho dvipaduttamaṃ”.
1005. “Kathaṃ carahi jānemu, disvā buddhoti brāhmaṇa;
ajānataṃ no pabrūhi, yathā jānemu taṃ mayaṃ”.
1006. “Āgatāni hi mantesu, mahāpurisalakkhaṇā;
dvattiṃsāni ca [dvittiṃsā ca (sī. syā. pī.), dvittiṃsa tāni (?)] Byākkhātā, samattā anupubbaso.
1007. “Yassete honti gattesu, mahāpurisalakkhaṇā;
dveyeva tassa gatiyo, tatiyā hi na vijjati.
1008. “Sace agāraṃ āvasati [ajjhāvasati (ka.)], vijeyya pathaviṃ imaṃ;
adaṇḍena asatthena, dhammenamanusāsati.
1009. “Sace ca so pabbajati, agārā anagāriyaṃ;
vivaṭṭacchado [vivattachaddo (sī.)] sambuddho, arahā bhavati anuttaro.
1010. “Jātiṃ gottañca lakkhaṇaṃ, mante sisse punāpare;
muddhaṃ muddhādhipātañca, manasāyeva pucchatha.
1011. “Anāvaraṇadassāvī, yadi buddho bhavissati;
manasā pucchite pañhe, vācāya vissajessati”.
1012. Bāvarissa vaco sutvā, sissā soḷasa brāhmaṇā;
ajito tissametteyyo, puṇṇako atha mettagū.
1013. Dhotako upasīvo ca, nando ca atha hemako;
todeyyakappā dubhayo, jatukaṇṇī ca paṇḍito.
1014. Bhadrāvudho udayo ca, posālo cāpi brāhmaṇo;
mogharājā ca medhāvī, piṅgiyo ca mahā-isi.
1015. Paccekagaṇino sabbe, sabbalokassa vissutā;
jhāyī jhānaratā dhīrā, pubbavāsanavāsitā.
1016. Bāvariṃ abhivādetvā, katvā ca naṃ padakkhiṇaṃ;
jaṭājinadharā sabbe, pakkāmuṃ uttarāmukhā.
1017. Aḷakassa patiṭṭhānaṃ, purimāhissatiṃ [purimaṃ māhissatiṃ (sī. pī.), puraṃ māhissatiṃ (syā.)] tadā;
ujjeniñcāpi gonaddhaṃ, vedisaṃ vanasavhayaṃ.
1018. Kosambiñcāpi sāketaṃ, sāvatthiñca puruttamaṃ;
setabyaṃ kapilavatthuṃ, kusinārañca mandiraṃ.
1019. Pāvañca bhoganagaraṃ, vesāliṃ māgadhaṃ puraṃ;
pāsāṇakaṃ cetiyañca, ramaṇīyaṃ manoramaṃ.
1020. Tasitovudakaṃ sītaṃ, mahālābhaṃva vāṇijo;
chāyaṃ dhammābhitattova, turitā pabbatamāruhuṃ.
1021. Bhagavā tamhi samaye, bhikkhusaṅghapurakkhato;
bhikkhūnaṃ dhammaṃ deseti, sīhova nadatī vane.
1022. Ajito addasa buddhaṃ, sataraṃsiṃ [vītaraṃsiṃva (syā.), sataraṃsīva (ka.), pītaraṃsīva (niddesa)] va bhāṇumaṃ;
candaṃ yathā pannarase, pāripūriṃ upāgataṃ.
1023. Athassa gatte disvāna, paripūrañca byañjanaṃ;
ekamantaṃ ṭhito haṭṭho, manopañhe apucchatha.
1024. “Ādissa jammanaṃ [jappanaṃ (ka.)] brūhi, gottaṃ brūhi salakkhaṇaṃ [brūhissa lakkhaṇaṃ (niddesa)];
mantesu pāramiṃ brūhi, kati vāceti brāhmaṇo”.
1025. “Vīsaṃ vassasataṃ āyu, so ca gottena bāvarī;
tīṇissa lakkhaṇā gatte, tiṇṇaṃ vedāna pāragū.
1026. “Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe;
pañcasatāni vāceti, sadhamme pāramiṃ gato”.
1027. “Lakkhaṇānaṃ pavicayaṃ, bāvarissa naruttama;
kaṅkhacchida [taṇhacchida (bahūsu)] pakāsehi, mā no kaṅkhāyitaṃ ahu”.
1028. “Mukhaṃ jivhāya chādeti, uṇṇassa bhamukantare;
kosohitaṃ vatthaguyhaṃ, evaṃ jānāhi māṇava”.
1029. Pucchañhi kiñci asuṇanto, sutvā pañhe viyākate;
vicinteti jano sabbo, vedajāto katañjalī.
1030. “Ko nu devo vā brahmā vā, indo vāpi sujampati;
manasā pucchite pañhe, kametaṃ paṭibhāsati.
1031. “Muddhaṃ muddhādhipātañca, bāvarī paripucchati;
taṃ byākarohi bhagavā, kaṅkhaṃ vinaya no ise”.
1032. “Avijjā muddhāti jānāhi, vijjā muddhādhipātinī;
saddhāsatisamādhīhi, chandavīriyena saṃyutā”.
1033. Tato vedena mahatā, santhambhitvāna māṇavo;
ekaṃsaṃ ajinaṃ katvā, pādesu sirasā pati.
1034. “Bāvarī brāhmaṇo bhoto, saha sissehi mārisa;
udaggacitto sumano, pāde vandati cakkhuma”.
1035. “Sukhito bāvarī hotu, saha sissehi brāhmaṇo;
tvañcāpi sukhito hohi, ciraṃ jīvāhi māṇava.
1036. “Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;
katāvakāsā pucchavho, yaṃ kiñci manasicchatha”.
1037. Sambuddhena katokāso, nisīditvāna pañjalī;
ajito paṭhamaṃ pañhaṃ, tattha pucchi tathāgataṃ.

Vatthugāthā niṭṭhitā.