1. Ajitamāṇavapucchā

1038. “Kenassu nivuto loko, (iccāyasmā ajito)
kenassu nappakāsati;
kissābhilepanaṃ brūsi, kiṃsu tassa mahabbhayaṃ”.
1039. “Avijjāya nivuto loko, (ajitāti bhagavā)
vevicchā pamādā nappakāsati;
jappābhilepanaṃ brūmi, dukkhamassa mahabbhayaṃ”.
1040. “Savanti sabbadhi sotā, (iccāyasmā ajito)
sotānaṃ kiṃ nivāraṇaṃ;
sotānaṃ saṃvaraṃ brūhi, kena sotā pidhiyyare” [pithiyyare (sī. syā. pī.), pithīyare (sī. aṭṭha.), pidhīyare (?)].
1041. “Yāni sotāni lokasmiṃ, (ajitāti bhagavā)
sati tesaṃ nivāraṇaṃ;
sotānaṃ saṃvaraṃ brūmi, paññāyete pidhiyyare”.
1042. “Paññā ceva sati yañca [satī ceva (sī.), satī ca (syā.), satī cāpi (pī. niddesa), sati cāpi (niddesa)], (iccāyasmā ajito)
nāmarūpañca mārisa;
etaṃ me puṭṭho pabrūhi, katthetaṃ uparujjhati”.
1043. “Yametaṃ pañhaṃ apucchi, ajita taṃ vadāmi te;
yattha nāmañca rūpañca, asesaṃ uparujjhati;
viññāṇassa nirodhena, etthetaṃ uparujjhati”.
1044. “Ye ca saṅkhātadhammāse, ye ca sekhā puthū idha;
tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisa”.
1045. “Kāmesu nābhigijjheyya, manasānāvilo siyā;
kusalo sabbadhammānaṃ, sato bhikkhu paribbaje”ti.

Ajitamāṇavapucchā paṭhamā niṭṭhitā.