5. Cundasuttaṃ

83. “Pucchāmi muniṃ pahūtapaññaṃ, (iti cundo kammāraputto)
buddhaṃ dhammassāmiṃ vītataṇhaṃ;
dvipaduttamaṃ [dipaduttamaṃ (sī. syā. kaṃ. pī.)] sārathīnaṃ pavaraṃ, kati loke samaṇā tadiṅgha brūhi”.
84. “Caturo samaṇā na pañcamatthi, (cundāti bhagavā)
te te āvikaromi sakkhipuṭṭho;
maggajino maggadesako ca, magge jīvati yo ca maggadūsī”.
85. “Kaṃ maggajinaṃ vadanti buddhā, (iti cundo kammāraputto)
maggakkhāyī kathaṃ atulyo hoti;
magge jīvati me brūhi puṭṭho, atha me āvikarohi maggadūsiṃ” [maggadūsī (ka.)].
86. “Yo tiṇṇakathaṃkatho visallo, nibbānābhirato anānugiddho;
lokassa sadevakassa netā, tādiṃ maggajinaṃ vadanti buddhā.
87. “Paramaṃ paramanti yodha ñatvā, akkhāti vibhajate idheva dhammaṃ;
taṃ kaṅkhachidaṃ muniṃ anejaṃ, dutiyaṃ bhikkhunamāhu maggadesiṃ;
88. “yo dhammapade sudesite, magge jīvati saññato satīmā;
anavajjapadāni sevamāno, tatiyaṃ bhikkhunamāhu maggajīviṃ;
89. “chadanaṃ katvāna subbatānaṃ, pakkhandī kuladūsako pagabbho;
māyāvī asaññato palāpo, patirūpena caraṃ sa maggadūsī.
90. “Ete ca paṭivijjhi yo gahaṭṭho, sutavā ariyasāvako sapañño;
sabbe netādisāti [sabbe ne tādisāti (sī. syā. pī.)] ñatvā, iti disvā na hāpeti tassa saddhā;
kathaṃ hi duṭṭhena asampaduṭṭhaṃ, suddhaṃ asuddhena samaṃ kareyyā”ti.

Cundasuttaṃ pañcamaṃ niṭṭhitaṃ.