6. Parābhavasuttaṃ

Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi–
91. “Parābhavantaṃ purisaṃ, mayaṃ pucchāma gotama [gotamaṃ (sī. syā.)];
bhagavantaṃ [bhavantaṃ (syā. ka.)] puṭṭhumāgamma, kiṃ parābhavato mukhaṃ”.
92. “Suvijāno bhavaṃ hoti, suvijāno [duvijāno (syā. ka.)] parābhavo;
dhammakāmo bhavaṃ hoti, dhammadessī parābhavo”.
93. “Iti hetaṃ vijānāma, paṭhamo so parābhavo;
dutiyaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ”.
94. “Asantassa piyā honti, sante na kurute piyaṃ;
asataṃ dhammaṃ roceti, taṃ parābhavato mukhaṃ”.
95. “Iti hetaṃ vijānāma, dutiyo so parābhavo;
tatiyaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ”.
96. “Niddāsīlī sabhāsīlī, anuṭṭhātā ca yo naro;
alaso kodhapaññāṇo, taṃ parābhavato mukhaṃ”.
97. “Iti hetaṃ vijānāma, tatiyo so parābhavo;
catutthaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ”.
98. “Yo mātaraṃ [yo mātaraṃ vā (sī. syā. kaṃ. pī.)] pitaraṃ vā, jiṇṇakaṃ gatayobbanaṃ;
pahu santo na bharati, taṃ parābhavato mukhaṃ”.
99. “Iti hetaṃ vijānāma, catuttho so parābhavo;
pañcamaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ”.
100. “Yo brāhmaṇaṃ [yo brāhmaṇaṃ vā (sī. syā. kaṃ. pī.)] samaṇaṃ vā, aññaṃ vāpi vanibbakaṃ;
musāvādena vañceti, taṃ parābhavato mukhaṃ”.
101. “Iti hetaṃ vijānāma, pañcamo so parābhavo;
chaṭṭhamaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ”.
102. “Pahūtavitto puriso, sahirañño sabhojano;
eko bhuñjati sādūni, taṃ parābhavato mukhaṃ”.
103. “Iti hetaṃ vijānāma, chaṭṭhamo so parābhavo;
sattamaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ”.
104. “Jātitthaddho dhanatthaddho, gottatthaddho ca yo naro;
saññātiṃ atimaññeti, taṃ parābhavato mukhaṃ”.
105. “Iti hetaṃ vijānāma, sattamo so parābhavo;
aṭṭhamaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ”.
106. “Itthidhutto surādhutto, akkhadhutto ca yo naro;
laddhaṃ laddhaṃ vināseti, taṃ parābhavato mukhaṃ”.
107. “Iti hetaṃ vijānāma, aṭṭhamo so parābhavo;
navamaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ”.
108. “Sehi dārehi asantuṭṭho [dārehyasantuṭṭho (ka.)], vesiyāsu padussati [padissati (sī.)];
dussati [dissati (sī. pī.)] paradāresu, taṃ parābhavato mukhaṃ”.
109. “Iti hetaṃ vijānāma, navamo so parābhavo;
dasamaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ”.
110. “Atītayobbano poso, āneti timbarutthaniṃ;
tassā issā na supati, taṃ parābhavato mukhaṃ”.
111. “Iti hetaṃ vijānāma, dasamo so parābhavo;
ekādasamaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ”.
112. “Itthiṃ soṇḍiṃ vikiraṇiṃ, purisaṃ vāpi tādisaṃ;
issariyasmiṃ ṭhapeti [ṭhāpeti (sī. pī.), thapeti (ka.)], taṃ parābhavato mukhaṃ”.
113. “Iti hetaṃ vijānāma, ekādasamo so parābhavo;
dvādasamaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ”.
114. “Appabhogo mahātaṇho, khattiye jāyate kule;
so ca rajjaṃ patthayati, taṃ parābhavato mukhaṃ”.
115. “Ete parābhave loke, paṇḍito samavekkhiya;
ariyo dassanasampanno, sa lokaṃ bhajate sivan”ti.

Parābhavasuttaṃ chaṭṭhaṃ niṭṭhitaṃ.