7. Vasalasuttaṃ

Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Tena kho pana samayena aggikabhāradvājassa brāhmaṇassa nivesane aggi pajjalito hoti āhuti paggahitā. Atha kho bhagavā sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami.
Addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca– “tatreva [atreva (syā. ka.)], muṇḍaka; tatreva, samaṇaka; tatreva, vasalaka tiṭṭhāhī”ti.
Evaṃ vutte, bhagavā aggikabhāradvājaṃ brāhmaṇaṃ etadavoca– “jānāsi pana tvaṃ, brāhmaṇa, vasalaṃ vā vasalakaraṇe vā dhamme”ti? “Na khvāhaṃ, bho gotama, jānāmi vasalaṃ vā vasalakaraṇe vā dhamme; sādhu me bhavaṃ gotamo tathā dhammaṃ desetu, yathāhaṃ jāneyyaṃ vasalaṃ vā vasalakaraṇe vā dhamme”ti. “Tena hi, brāhmaṇa, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti. “Evaṃ, bho”ti kho aggikabhāradvājo brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca–
116. “Kodhano upanāhī ca, pāpamakkhī ca yo naro;
vipannadiṭṭhi māyāvī, taṃ jaññā vasalo iti.
117. “Ekajaṃ vā dvijaṃ [dijaṃ (pī.)] vāpi, yodha pāṇaṃ vihiṃsati;
yassa pāṇe dayā natthi, taṃ jaññā vasalo iti.
118. “Yo hanti parirundhati [uparundheti (syā.), uparundhati (ka.)], gāmāni nigamāni ca;
niggāhako [nigghātako (?)] Samaññāto, taṃ jaññā vasalo iti.
119. “Gāme vā yadi vā raññe, yaṃ paresaṃ mamāyitaṃ;
theyyā adinnamādeti [adinnaṃ ādiyati (sī. pī.)], taṃ jaññā vasalo iti.
120. “Yo have iṇamādāya, cujjamāno [bhuñjamāno (?)] Palāyati;
na hi te iṇamatthīti, taṃ jaññā vasalo iti.
121. “Yo ve kiñcikkhakamyatā, panthasmiṃ vajantaṃ janaṃ;
hantvā kiñcikkhamādeti, taṃ jaññā vasalo iti.
122. “Attahetu parahetu, dhanahetu ca [dhanahetu va (ka.)] yo naro;
sakkhipuṭṭho musā brūti, taṃ jaññā vasalo iti.
123. “Yo ñātīnaṃ sakhīnaṃ vā, dāresu paṭidissati;
sāhasā [sahasā (sī. syā.)] sampiyena vā, taṃ jaññā vasalo iti.
124. “Yo mātaraṃ pitaraṃ vā, jiṇṇakaṃ gatayobbanaṃ;
pahu santo na bharati, taṃ jaññā vasalo iti.
125. “Yo mātaraṃ pitaraṃ vā, bhātaraṃ bhaginiṃ sasuṃ;
hanti roseti vācāya, taṃ jaññā vasalo iti.
126. “Yo atthaṃ pucchito santo, anatthamanusāsati;
paṭicchannena manteti, taṃ jaññā vasalo iti.
127. “Yo katvā pāpakaṃ kammaṃ, mā maṃ jaññāti icchati [vibha. 894 passitabbaṃ];
yo paṭicchannakammanto, taṃ jaññā vasalo iti.
128. “Yo ve parakulaṃ gantvā, bhutvāna [sutvā ca (syā. ka.)] sucibhojanaṃ;
āgataṃ nappaṭipūjeti, taṃ jaññā vasalo iti.
129. “Yo brāhmaṇaṃ samaṇaṃ vā, aññaṃ vāpi vanibbakaṃ;
musāvādena vañceti, taṃ jaññā vasalo iti.
130. “Yo brāhmaṇaṃ samaṇaṃ vā, bhattakāle upaṭṭhite;
roseti vācā na ca deti, taṃ jaññā vasalo iti.
131. “Asataṃ yodha pabrūti, mohena paliguṇṭhito;
kiñcikkhaṃ nijigīsāno [nijigiṃsāno (sī. syā. kaṃ. pī.)], taṃ jaññā vasalo iti.
132. “Yo cattānaṃ samukkaṃse, pare ca mavajānāti [mavajānati (sī. syā. pī.)];
nihīno sena mānena, taṃ jaññā vasalo iti.
133. “Rosako kadariyo ca, pāpiccho maccharī saṭho;
ahiriko anottappī, taṃ jaññā vasalo iti.
134. “Yo buddhaṃ paribhāsati, atha vā tassa sāvakaṃ;
paribbājaṃ [paribbajaṃ (ka.), paribbājakaṃ (syā. kaṃ.)] gahaṭṭhaṃ vā, taṃ jaññā vasalo iti.
135. “Yo ve anarahaṃ [anarahā (sī. pī.)] santo, arahaṃ paṭijānāti [paṭijānati (sī. syā. pī.)];
coro sabrahmake loke, eso kho vasalādhamo.
136. “Ete kho vasalā vuttā, mayā yete pakāsitā;
na jaccā vasalo hoti, na jaccā hoti brāhmaṇo;
kammunā [kammanā (sī. pī.)] vasalo hoti, kammunā hoti brāhmaṇo.
137. “Tadamināpi jānātha, yathāmedaṃ [yathāpedaṃ (ka.)] nidassanaṃ;
caṇḍālaputto sopāko [sapāko (?)], Mātaṅgo iti vissuto.
138. “So yasaṃ paramaṃ patto [so yasapparamappatto (syā. ka.)], mātaṅgo yaṃ sudullabhaṃ;
āgacchuṃ tassupaṭṭhānaṃ, khattiyā brāhmaṇā bahū.
139. “Devayānaṃ abhiruyha, virajaṃ so mahāpathaṃ;
kāmarāgaṃ virājetvā, brahmalokūpago ahu;
na naṃ jāti nivāresi, brahmalokūpapattiyā.
140. “Ajjhāyakakule jātā, brāhmaṇā mantabandhavā;
te ca pāpesu kammesu, abhiṇhamupadissare.
141. “Diṭṭheva dhamme gārayhā, samparāye ca duggati;
na ne jāti nivāreti, duggatyā [duggaccā (sī. syā. kaṃ. pī.)] garahāya vā.
142. “Na jaccā vasalo hoti, na jaccā hoti brāhmaṇo;
kammunā vasalo hoti, kammunā hoti brāhmaṇo”ti.
Evaṃ vutte, aggikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.

Vasalasuttaṃ sattamaṃ niṭṭhitaṃ.