8. Mettasuttaṃ

143. Karaṇīyamatthakusalena, yanta santaṃ padaṃ abhisamecca;
sakko ujū ca suhujū [sūjū (sī.)] ca, sūvaco cassa mudu anatimānī.
144. Santussako ca subharo ca, appakicco ca sallahukavutti;
santindriyo ca nipako ca, appagabbho kulesvananugiddho.
145. Na ca khuddamācare kiñci, yena viññū pare upavadeyyuṃ;
sukhino va khemino hontu, sabbasattā [sabbe sattā (sī. syā.)] bhavantu sukhitattā.
146. Ye keci pāṇabhūtatthi, tasā vā thāvarā vanavasesā;
dīghā vā ye va mahantā [mahanta (?)], Majjhimā rassakā aṇukathūlā.
147. Diṭṭhā vā ye va adiṭṭhā [adiṭṭha (?)], Ye va [ye ca (sī. syā. kaṃ. pī.)] dūre vasanti avidūre;
bhūtā va sambhavesī va [bhūtā vā sambhavesī vā (syā. kaṃ. pī. ka.)], sabbasattā bhavantu sukhitattā.
148. Na paro paraṃ nikubbetha, nātimaññetha katthaci na kañci [naṃ kañci (sī. pī.), naṃ kiñci (syā.), na kiñci (ka.)];
byārosanā paṭighasaññā, nāññamaññassa dukkhamiccheyya.
149. Mātā yathā niyaṃ puttamāyusā ekaputtamanurakkhe;
evampi sabbabhūtesu, mānasaṃ bhāvaye aparimāṇaṃ.
150. Mettañca sabbalokasmi, mānasaṃ bhāvaye aparimāṇaṃ;
uddhaṃ adho ca tiriyañca, asambādhaṃ averamasapattaṃ.
151. Tiṭṭhaṃ caraṃ nisinno va [vā (sī. syā. kaṃ. pī.)], sayāno yāvatāssa vitamiddho [vigatamiddo (bahūsu)];
etaṃ satiṃ adhiṭṭheyya, brahmametaṃ vihāramidhamāhu.
152. Diṭṭhiñca anupaggamma, sīlavā dassanena sampanno;
kāmesu vinaya [vineyya (sī. syā. pī.)] gedhaṃ, na hi jātuggabbhaseyya punaretīti.

Mettasuttaṃ aṭṭhamaṃ niṭṭhitaṃ.