9. Hemavatasuttaṃ

153. “Ajja pannaraso uposatho, (iti sātāgiro yakkho)
dibbā [dibyā (sī. syā. kaṃ. pī.)] ratti upaṭṭhitā;
anomanāmaṃ satthāraṃ, handa passāma gotamaṃ”.
154. “Kacci mano supaṇihito, (iti hemavato yakkho)
sabbabhūtesu tādino;
kacci iṭṭhe aniṭṭhe ca, saṅkappassa vasīkatā”.
155. “Mano cassa supaṇihito, (iti sātāgiro yakkho)
sabbabhūtesu tādino;
atho iṭṭhe aniṭṭhe ca, saṅkappassa vasīkatā”.
156. “Kacci adinnaṃ nādiyati, (iti hemavato yakkho)
kacci pāṇesu saññato;
kacci ārā pamādamhā, kacci jhānaṃ na riñcati”.
157. “Na so adinnaṃ ādiyati, (iti sātāgiro yakkho)
atho pāṇesu saññato;
atho ārā pamādamhā, buddho jhānaṃ na riñcati”.
158. “Kacci musā na bhaṇati, (iti hemavato yakkho)
kacci na khīṇabyappatho;
kacci vebhūtiyaṃ nāha, kacci samphaṃ na bhāsati”.
159. “Musā ca so na bhaṇati, (iti sātāgiro yakkho)
atho na khīṇabyappatho;
atho vebhūtiyaṃ nāha, mantā atthaṃ ca [atthaṃ so (sī. pī. ka.)] bhāsati”.
160. “Kacci na rajjati kāmesu, (iti hemavato yakkho)
kacci cittaṃ anāvilaṃ;
kacci mohaṃ atikkanto, kacci dhammesu cakkhumā”.
161. “Na so rajjati kāmesu, (iti sātāgiro yakkho)
atho cittaṃ anāvilaṃ;
sabbamohaṃ atikkanto, buddho dhammesu cakkhumā”.
162. “Kacci vijjāya sampanno, (iti hemavato yakkho )
kacci saṃsuddhacāraṇo;
kaccissa āsavā khīṇā, kacci natthi punabbhavo”.
163. “Vijjāya ceva sampanno, (iti sātāgiro yakkho)
atho saṃsuddhacāraṇo;
sabbassa āsavā khīṇā, natthi tassa punabbhavo”.
164. “Sampannaṃ munino cittaṃ, kammunā byappathena ca;
vijjācaraṇasampannaṃ, dhammato naṃ pasaṃsati”.
165. “Sampannaṃ munino cittaṃ, kammunā byappathena ca;
vijjācaraṇasampannaṃ, dhammato anumodasi”.
166. “Sampannaṃ munino cittaṃ, kammunā byappathena ca;
vijjācaraṇasampannaṃ, handa passāma gotamaṃ.
167. “Eṇijaṅghaṃ kisaṃ vīraṃ [dhīraṃ (syā.)], appāhāraṃ alolupaṃ;
muniṃ vanasmiṃ jhāyantaṃ, ehi passāma gotamaṃ.
168. “Sīhaṃvekacaraṃ nāgaṃ, kāmesu anapekkhinaṃ;
upasaṅkamma pucchāma, maccupāsappamocanaṃ.
169. “Akkhātāraṃ pavattāraṃ, sabbadhammāna pāraguṃ;
buddhaṃ verabhayātītaṃ, mayaṃ pucchāma gotamaṃ”.
170. “Kismiṃ loko samuppanno, (iti hemavato yakkho)
kismiṃ kubbati santhavaṃ [sandhavaṃ (ka.)];
kissa loko upādāya, kismiṃ loko vihaññati”.
171. “Chasu [chassu (sī. pī.)] loko samuppanno, (hemavatāti bhagavā)
chasu kubbati santhavaṃ;
channameva upādāya, chasu loko vihaññati”.
172. “Katamaṃ taṃ upādānaṃ, yattha loko vihaññati;
niyyānaṃ pucchito brūhi, kathaṃ dukkhā pamuccati” [pamuñcati (syā.)].
173. “Pañca kāmaguṇā loke, manochaṭṭhā paveditā;
ettha chandaṃ virājetvā, evaṃ dukkhā pamuccati.
174. “Etaṃ lokassa niyyānaṃ, akkhātaṃ vo yathātathaṃ;
etaṃ vo ahamakkhāmi, evaṃ dukkhā pamuccati”.
175. “Ko sūdha tarati oghaṃ, kodha tarati aṇṇavaṃ;
appatiṭṭhe anālambe, ko gambhīre na sīdati”.
176. “Sabbadā sīlasampanno, paññavā susamāhito;
ajjhattacintī [ajjhattasaññī (syā. kaṃ. ka.)] satimā, oghaṃ tarati duttaraṃ.
177. “Virato kāmasaññāya, sabbasaṃyojanātigo;
nandībhavaparikkhīṇo, so gambhīre na sīdati”.
178. “Gabbhīrapaññaṃ nipuṇatthadassiṃ, akiñcanaṃ kāmabhave asattaṃ;
taṃ passatha sabbadhi vippamuttaṃ, dibbe pathe kamamānaṃ mahesiṃ.
179. “Anomanāmaṃ nipuṇatthadassiṃ, paññādadaṃ kāmālaye asattaṃ;
taṃ passatha sabbaviduṃ sumedhaṃ, ariye pathe kamamānaṃ mahesiṃ.
180. “Sudiṭṭhaṃ vata no ajja, suppabhātaṃ suhuṭṭhitaṃ;
yaṃ addasāma sambuddhaṃ, oghatiṇṇamanāsavaṃ.
181. “Ime dasasatā yakkhā, iddhimanto yasassino;
sabbe taṃ saraṇaṃ yanti, tvaṃ no satthā anuttaro.
182. “Te mayaṃ vicarissāma, gāmā gāmaṃ nagā nagaṃ;
namassamānā sambuddhaṃ, dhammassa ca sudhammatan”ti.

Hemavatasuttaṃ navamaṃ niṭṭhitaṃ.