3. Puṇṇakamāṇavapucchā

1049. “Anejaṃ mūladassāviṃ, (iccāyasmā puṇṇako)
atthi [atthī (syā.)] pañhena āgamaṃ;
kiṃ nissitā isayo manujā, khattiyā brāhmaṇā devatānaṃ;
yaññamakappayiṃsu puthūdha loke, pucchāmi taṃ bhagavā brūhi me taṃ”.
1050. “Ye kecime isayo manujā, (puṇṇakāti bhagavā)
khattiyā brāhmaṇā devatānaṃ;
yaññamakappayiṃsu puthūdha loke, āsīsamānā puṇṇaka itthattaṃ [itthabhāvaṃ (sī. syā.)];
jaraṃ sitā yaññamakappayiṃsu”.
1051. “Ye kecime isayo manujā, (iccāyasmā puṇṇako)
khattiyā brāhmaṇā devatānaṃ;
yaññamakappayiṃsu puthūdha loke, kaccissu te bhagavā yaññapathe appamattā;
atāruṃ jātiñca jarañca mārisa, pucchāmi taṃ bhagavā brūhi me taṃ”.
1052. “Āsīsanti thomayanti, abhijappanti juhanti; (puṇṇakāti bhagavā)
kāmābhijappanti paṭicca lābhaṃ, te yājayogā bhavarāgarattā;
nātariṃsu jātijaranti brūmi”.
1053. “Te ce nātariṃsu yājayogā, (iccāyasmā puṇṇako)
yaññehi jātiñca jarañca mārisa;
atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisa;
pucchāmi taṃ bhagavā brūhi me taṃ”.
1054. “Saṅkhāya lokasmi paroparāni [parovarāni (sī. syā.)], (puṇṇakāti bhagavā)
yassiñjitaṃ natthi kuhiñci loke;
santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmī”ti.

Puṇṇakamāṇavapucchā tatiyā niṭṭhitā.