4. Mettagūmāṇavapucchā

1055. “Pucchāmi taṃ bhagavā brūhi me taṃ, (iccāyasmā mettagū)
maññāmi taṃ vedaguṃ bhāvitattaṃ;
kuto nu dukkhā samudāgatā ime, ye keci lokasmimanekarūpā”.
1056. “Dukkhassa ve maṃ pabhavaṃ apucchasi, (mettagūti bhagavā)
taṃ te pavakkhāmi yathā pajānaṃ;
upadhinidānā pabhavanti dukkhā, ye keci lokasmimanekarūpā.
1057. “Yo ve avidvā upadhiṃ karoti, punappunaṃ dukkhamupeti mando;
tasmā pajānaṃ upadhiṃ na kayirā, dukkhassa jātippabhavānupassī”.
1058. “Yaṃ taṃ apucchimha akittayī no, aññaṃ taṃ pucchāma [pucchāmi (sī. pī.)] tadiṅgha brūhi;
kathaṃ nu dhīrā vitaranti oghaṃ, jātiṃ jaraṃ sokapariddavañca;
taṃ me muni sādhu viyākarohi, tathā hi te vidito esa dhammo”.
1059. “Kittayissāmi te dhammaṃ, (mettagūti bhagavā)
diṭṭhe dhamme anītihaṃ;
yaṃ viditvā sato caraṃ, tare loke visattikaṃ”.
1060. “Tañcāhaṃ abhinandāmi, mahesi dhammamuttamaṃ;
yaṃ viditvā sato caraṃ, tare loke visattikaṃ”.
1061. “Yaṃ kiñci sampajānāsi, (mettagūti bhagavā)
uddhaṃ adho tiriyañcāpi majjhe;
etesu nandiñca nivesanañca, panujja viññāṇaṃ bhave na tiṭṭhe.
1062. “Evaṃvihārī sato appamatto, bhikkhu caraṃ hitvā mamāyitāni;
jātiṃ jaraṃ sokapariddavañca, idheva vidvā pajaheyya dukkhaṃ”.
1063. “Etābhinandāmi vaco mahesino, sukittitaṃ gotamanūpadhīkaṃ;
addhā hi bhagavā pahāsi dukkhaṃ, tathā hi te vidito esa dhammo.
1064. “Te cāpi nūnappajaheyyu dukkhaṃ, ye tvaṃ muni aṭṭhitaṃ ovadeyya;
taṃ taṃ namassāmi samecca nāga, appeva maṃ bhagavā aṭṭhitaṃ ovadeyya”.
1065. “Yaṃ brāhmaṇaṃ vedagumābhijaññā, akiñcanaṃ kāmabhave asattaṃ;
addhā hi so oghamimaṃ atāri, tiṇṇo ca pāraṃ akhilo akaṅkho.
1066. “Vidvā ca yo [so (sī. syā. pī.)] vedagū naro idha, bhavābhave saṅgamimaṃ visajja;
so vītataṇho anīgho nirāso, atāri so jātijaranti brūmī”ti.

Mettagūmāṇavapucchā catutthī niṭṭhitā.