5. Dhotakamāṇavapucchā

1067. “Pucchāmi taṃ bhagavā brūhi me taṃ, (iccāyasmā dhotako)
vācābhikaṅkhāmi mahesi tuyhaṃ;
tava sutvāna nigghosaṃ, sikkhe nibbānamattano”.
1068. “Tenahātappaṃ karohi, (dhotakāti bhagavā) idheva nipako sato;
ito sutvāna nigghosaṃ, sikkhe nibbānamattano”.
1069. “Passāmahaṃ devamanussaloke, akiñcanaṃ brāhmaṇamiriyamānaṃ;
taṃ taṃ namassāmi samantacakkhu, pamuñca maṃ sakka kathaṃkathāhi”.
1070. “Nāhaṃ sahissāmi [samissāmi (syā.), gamissāmi (sī.), samīhāmi (pī.)] pamocanāya, kathaṃkathiṃ dhotaka kañci loke;
dhammañca seṭṭhaṃ abhijānamāno [ājānamāno (sī. syā. pī.)], evaṃ tuvaṃ oghamimaṃ taresi”.
1071. “Anusāsa brahme karuṇāyamāno, vivekadhammaṃ yamahaṃ vijaññaṃ;
yathāhaṃ ākāsova abyāpajjamāno, idheva santo asito careyyaṃ”.
1072. “Kittayissāmi te santiṃ, (dhotakāti bhagavā) diṭṭhe dhamme anītihaṃ;
yaṃ viditvā sato caraṃ, tare loke visattikaṃ”.
1073. “Tañcāhaṃ abhinandāmi, mahesi santimuttamaṃ;
yaṃ viditvā sato caraṃ, tare loke visattikaṃ”.
1074. “Yaṃ kiñci sampajānāsi, (dhotakāti bhagavā)
uddhaṃ adho tiriyañcāpi majjhe;
etaṃ viditvā saṅgoti loke, bhavābhavāya mākāsi taṇhan”ti.

Dhotakamāṇavapucchā pañcamī niṭṭhitā.