6. Upasīvamāṇavapucchā

1075. “Eko ahaṃ sakka mahantamoghaṃ, (iccāyasmā upasīvo)
anissito no visahāmi tārituṃ;
ārammaṇaṃ brūhi samantacakkhu, yaṃ nissito oghamimaṃ tareyyaṃ”.
1076. “Ākiñcaññaṃ pekkhamāno satimā, (upasīvāti bhagavā)
natthīti nissāya tarassu oghaṃ;
kāme pahāya virato kathāhi, taṇhakkhayaṃ nattamahābhipassa” [rattamahābhipassa (syā.), rattamahaṃ vipassa (ka.)].
1077. “Sabbesu kāmesu yo vītarāgo, (iccāyasmā upasīvo)
ākiñcaññaṃ nissito hitvā maññaṃ;
saññāvimokkhe parame vimutto [dhimutto (ka.)], tiṭṭhe nu so tattha anānuyāyī” [anānuvāyī (syā. ka.)].
1078. “Sabbesu kāmesu yo vītarāgo, (upasīvāti bhagavā)
ākiñcaññaṃ nissito hitvā maññaṃ;
saññāvimokkhe parame vimutto, tiṭṭheyya so tattha anānuyāyī”.
1079. “Tiṭṭhe ce so tattha anānuyāyī, pūgampi vassānaṃ samantacakkhu;
tattheva so sītisiyā vimutto, cavetha viññāṇaṃ tathāvidhassa”.
1080. “Accī yathā vātavegena khittā [khittaṃ (syā.), khitto (pī.)], (upasīvāti bhagavā)
atthaṃ paleti na upeti saṅkhaṃ;
evaṃ munī nāmakāyā vimutto, atthaṃ paleti na upeti saṅkhaṃ”.
1081. “Atthaṅgato so uda vā so natthi, udāhu ve sassatiyā arogo;
taṃ me munī sādhu viyākarohi, tathā hi te vidito esa dhammo”.
1082. “Atthaṅgatassa na pamāṇamatthi, (upasīvāti bhagavā)
yena naṃ vajjuṃ taṃ tassa natthi;
sabbesu dhammesu samohatesu, samūhatā vādapathāpi sabbe”ti.

Upasīvamāṇavapucchā chaṭṭhī niṭṭhitā.