7. Nandamāṇavapucchā

1083. “Santi loke munayo, (iccāyasmā nando)
janā vadanti tayidaṃ kathaṃsu;
ñāṇūpapannaṃ no muniṃ [muni no (syā. ka.)] vadanti, udāhu ve jīvitenūpapannaṃ”.
1084. “Na diṭṭhiyā na sutiyā na ñāṇena, (na sīlabbatena) [( ) natthi sī.-pī potthakesu]
munīdha nanda kusalā vadanti;
visenikatvā anīghā nirāsā, caranti ye te munayoti brūmi”.
1085. “Ye kecime samaṇabrāhmaṇāse, (iccāyasmā nando)
diṭṭhassutenāpi [diṭṭhena sutenāpi (sī.), diṭṭhe sutenāpi (syā. pī. ka.)] vadanti suddhiṃ;
sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ;
kaccissu te bhagavā tattha yatā carantā, atāru jātiñca jarañca mārisa;
pucchāmi taṃ bhagavā brūhi me taṃ”.
1086. “Ye kecime samaṇabrāhmaṇāse, (nandāti bhagavā)
diṭṭhassutenāpi vadanti suddhiṃ;
sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ;
kiñcāpi te tattha yatā caranti, nāriṃsu jātijaranti brūmi”.
1087. “Ye kecime samaṇabrāhmaṇāse, (iccāyasmā nando)
diṭṭhassutenāpi vadanti suddhiṃ;
sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ;
te ce muni [sace muni (sī.)] brūsi anoghatiṇṇe, atha ko carahi devamanussaloke;
atāri jātiñca jarañca mārisa, pucchāmi taṃ bhagavā brūhi me taṃ”.
1088. “Nāhaṃ sabbe samaṇabrāhmaṇāse, (nandāti bhagavā)
jātijarāya nivutāti brūmi;
ye sīdha diṭṭhaṃva sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbaṃ;
anekarūpampi pahāya sabbaṃ, taṇhaṃ pariññāya anāsavāse;
te ve narā oghatiṇṇāti brūmi”.
1089. “Etābhinandāmi vaco mahesino, sukittitaṃ gotamanūpadhīkaṃ;
ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbaṃ;
anekarūpampi pahāya sabbaṃ, taṇhaṃ pariññāya anāsavāse;
ahampi te oghatiṇṇāti brūmī”ti.

Nandamāṇavapucchā sattamā niṭṭhitā.