8. Hemakamāṇavapucchā

1090. “Ye me pubbe viyākaṃsu, (iccāyasmā hemako)
huraṃ gotamasāsanā;
iccāsi iti bhavissati, sabbaṃ taṃ itihītihaṃ;
sabbaṃ taṃ takkavaḍḍhanaṃ, nāhaṃ tattha abhiramiṃ.
1091. “Tvañca me dhammamakkhāhi, taṇhānigghātanaṃ muni;
yaṃ viditvā sato caraṃ, tare loke visattikaṃ”.
1092. “Idha diṭṭhasutamutaviññātesu, piyarūpesu hemaka;
chandarāgavinodanaṃ, nibbānapadamaccutaṃ.
1093. “Etadaññāya ye satā, diṭṭhadhammābhinibbutā;
upasantā ca te sadā, tiṇṇā loke visattikan”ti.

Hemakamāṇavapucchā aṭṭhamā niṭṭhitā.