9. Todeyyamāṇavapucchā

1094. “Yasmiṃ kāmā na vasanti, (iccāyasmā todeyyo)
taṇhā yassa na vijjati;
kathaṃkathā ca yo tiṇṇo, vimokkho tassa kīdiso”.
1095. “Yasmiṃ kāmā na vasanti, (todeyyāti bhagavā)
taṇhā yassa na vijjati;
kathaṃkathā ca yo tiṇṇo, vimokkho tassa nāparo”.
1096. “Nirāsaso so uda āsasāno, paññāṇavā so uda paññakappī;
muniṃ ahaṃ sakka yathā vijaññaṃ, taṃ me viyācikkha samantacakkhu”.
1097. “Nirāsaso so na ca āsasāno, paññāṇavā so na ca paññakappī;
evampi todeyya muniṃ vijāna, akiñcanaṃ kāmabhave asattan”ti.

Todeyyamāṇavapucchā navamā niṭṭhitā.