10. Kappamāṇavapucchā

1098. “Majjhe sarasmiṃ tiṭṭhataṃ, (iccāyasmā kappo)
oghe jāte mahabbhaye;
jarāmaccuparetānaṃ, dīpaṃ pabrūhi mārisa;
tvañca me dīpamakkhāhi, yathāyidaṃ nāparaṃ siyā”.
1099. “Majjhe sarasmiṃ tiṭṭhataṃ, (kappāti bhagavā)
oghe jāte mahabbhaye;
jarāmaccuparetānaṃ, dīpaṃ pabrūmi kappa te.
1100. “Akiñcanaṃ anādānaṃ, etaṃ dīpaṃ anāparaṃ;
nibbānaṃ iti [nibbānamīti (sī.)] naṃ brūmi, jarāmaccuparikkhayaṃ.
1101. “Etadaññāya ye satā, diṭṭhadhammābhinibbutā;
na te māravasānugā, na te mārassa paddhagū”ti [paṭṭhagūti (syā. ka.)].

Kappamāṇavapucchā dasamā niṭṭhitā.