11. Jatukaṇṇimāṇavapucchā

1102. “Sutvānahaṃ vīramakāmakāmiṃ, (iccāyasmā jatukaṇṇi)
oghātigaṃ puṭṭhumakāmamāgamaṃ;
santipadaṃ brūhi sahajanetta, yathātacchaṃ bhagavā brūhi me taṃ.
1103. “Bhagavā hi kāme abhibhuyya iriyati, ādiccova pathaviṃ tejī tejasā;
parittapaññassa me bhūripañña, ācikkha dhammaṃ yamahaṃ vijaññaṃ;
jātijarāya idha vippahānaṃ”.
1104. “Kāmesu vinaya gedhaṃ, (jatukaṇṇīti bhagavā) nekkhammaṃ daṭṭhu khemato;
uggahītaṃ nirattaṃ vā, mā te vijjittha kiñcanaṃ.
1105. “Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;
majjhe ce no gahessasi, upasanto carissasi.
1106. “Sabbaso nāmarūpasmiṃ, vītagedhassa brāhmaṇa;
āsavāssa na vijjanti, yehi maccuvasaṃ vaje”ti.

Jatukaṇṇimāṇavapucchā ekādasamā niṭṭhitā.