12. Bhadrāvudhamāṇavapucchā

1107. “Okañjahaṃ taṇhacchidaṃ anejaṃ, (iccāyasmā bhadrāvudho)
nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ;
kappañjahaṃ abhiyāce sumedhaṃ, sutvāna nāgassa apanamissanti ito.
1108. “Nānājanā janapadehi saṅgatā, tava vīra vākyaṃ abhikaṅkhamānā;
tesaṃ tuvaṃ sādhu viyākarohi, tathā hi te vidito esa dhammo”.
1109. “Ādānataṇhaṃ vinayetha sabbaṃ, (bhadrāvudhāti bhagavā)
uddhaṃ adho tiriyañcāpi majjhe;
yaṃ yañhi lokasmimupādiyanti, teneva māro anveti jantuṃ.
1110. “Tasmā pajānaṃ na upādiyetha, bhikkhu sato kiñcanaṃ sabbaloke;
ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye visattan”ti.

Bhadrāvudhamāṇavapucchā dvādasamā niṭṭhitā.