13. Udayamāṇavapucchā

1111. “Jhāyiṃ virajamāsīnaṃ, (iccāyasmā udayo) katakiccaṃ anāsavaṃ;
pāraguṃ sabbadhammānaṃ, atthi pañhena āgamaṃ;
aññāvimokkhaṃ pabrūhi, avijjāya pabhedanaṃ”.
1112. “Pahānaṃ kāmacchandānaṃ, (udayāti bhagavā) domanassāna cūbhayaṃ;
thinassa ca panūdanaṃ, kukkuccānaṃ nivāraṇaṃ.
1113. “Upekkhāsatisaṃsuddhaṃ, dhammatakkapurejavaṃ;
aññāvimokkhaṃ pabrūmi, avijjāya pabhedanaṃ”.
1114. “Kiṃsu saṃyojano loko, kiṃsu tassa vicāraṇaṃ;
kissassa vippahānena, nibbānaṃ iti vuccati”.
1115. “Nandisaṃyojano loko, vitakkassa vicāraṇaṃ;
taṇhāya vippahānena, nibbānaṃ iti vuccati”.
1116. “Kathaṃ satassa carato, viññāṇaṃ uparujjhati;
bhagavantaṃ puṭṭhumāgamma, taṃ suṇoma vaco tava”.
1117. “Ajjhattañca bahiddhā ca, vedanaṃ nābhinandato;
evaṃ satassa carato, viññāṇaṃ uparujjhatī”ti.

Udayamāṇavapucchā terasamā niṭṭhitā.