14. Posālamāṇavapucchā

1118. “Yo atītaṃ ādisati, (iccāyasmā posālo) anejo chinnasaṃsayo;
pāraguṃ sabbadhammānaṃ, atthi pañhena āgamaṃ.
1119. “Vibhūtarūpasaññissa sabbakāyappahāyino;
ajjhattañca bahiddhā ca, natthi kiñcīti passato;
ñāṇaṃ sakkānupucchāmi, kathaṃ neyyo tathāvidho”.
1120. “Viññāṇaṭṭhitiyo sabbā, (posālāti bhagavā) abhijānaṃ tathāgato;
tiṭṭhantamenaṃ jānāti, vimuttaṃ tapparāyaṇaṃ.
1121. “Ākiñcaññasambhavaṃ ñatvā, nandī saṃyojanaṃ iti;
evametaṃ abhiññāya, tato tattha vipassati;
etaṃ [evaṃ (syā. ka.)] ñāṇaṃ tathaṃ tassa, brāhmaṇassa vusīmato”ti.

Posālamāṇavapucchā cuddasamā niṭṭhitā.