15. Mogharājamāṇavapucchā

1122. “Dvāhaṃ sakkaṃ apucchissaṃ, (iccāyasmā mogharājā)
na me byākāsi cakkhumā;
yāvatatiyañca devīsi, byākarotīti me sutaṃ.
1123. “Ayaṃ loko paro loko, brahmaloko sadevako;
diṭṭhiṃ te nābhijānāti, gotamassa yasassino.
1124. “Evaṃ abhikkantadassāviṃ, atthi pañhena āgamaṃ;
kathaṃ lokaṃ avekkhantaṃ, maccurājā na passati”.
1125. “Suññato lokaṃ avekkhassu, mogharāja sadā sato;
attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyā;
evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī”ti.

Mogharājamāṇavapucchā pannarasamā niṭṭhitā.