16. Piṅgiyamāṇavapucchā

1126. “Jiṇṇohamasmi abalo vītavaṇṇo, (iccāyasmā piṅgiyo)
nettā na suddhā savanaṃ na phāsu;
māhaṃ nassaṃ momuho antarāva
ācikkha dhammaṃ yamahaṃ vijaññaṃ;
jātijarāya idha vippahānaṃ”.
1127. “Disvāna rūpesu vihaññamāne, (piṅgiyāti bhagavā)
ruppanti rūpesu janā pamattā;
tasmā tuvaṃ piṅgiya appamatto,
jahassu rūpaṃ apunabbhavāya”.
1128. “Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;
na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ [asutaṃ amutaṃ vā (sī.), asutāmutaṃ vā (syā.), asutaṃ’mutaṃ vā (pī.)], atho aviññātaṃ kiñcanamatthi [kiñci matthi (syā.), kiñci natthi (pī.), kiñcinamatthi (ka.)] loke;
ācikkha dhammaṃ yamahaṃ vijaññaṃ, jātijarāya idha vippahānaṃ”.
1129. “Taṇhādhipanne manuje pekkhamāno, (piṅgiyāti bhagavā)
santāpajāte jarasā parete;
tasmā tuvaṃ piṅgiya appamatto, jahassu taṇhaṃ apunabbhavāyā”ti.

Piṅgiyamāṇavapucchā soḷasamā niṭṭhitā.