Pārāyanatthutigāthā

Idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye, paricārakasoḷasānaṃ [paricārakasoḷasannaṃ (syā. ka.)] brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhaṃ [pañhe (sī. pī.)] byākāsi. Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya, gaccheyyeva jarāmaraṇassa pāraṃ. Pāraṅgamanīyā ime dhammāti, tasmā imassa dhammapariyāyassa pārāyananteva [pārāyaṇaṃtveva (sī. aṭṭha.)] adhivacanaṃ.
1130. Ajito tissametteyyo, puṇṇako atha mettagū;
dhotako upasīvo ca, nando ca atha hemako.
1131. Todeyya-kappā dubhayo, jatukaṇṇī ca paṇḍito;
bhadrāvudho udayo ca, posālo cāpi brāhmaṇo;
mogharājā ca medhāvī, piṅgiyo ca mahā-isi.
1132. Ete buddhaṃ upāgacchuṃ, sampannacaraṇaṃ isiṃ;
pucchantā nipuṇe pañhe, buddhaseṭṭhaṃ upāgamuṃ.
1133. Tesaṃ buddho pabyākāsi, pañhe puṭṭho yathātathaṃ;
pañhānaṃ veyyākaraṇena, tosesi brāhmaṇe muni.
1134. Te tositā cakkhumatā, buddhenādiccabandhunā;
brahmacariyamacariṃsu, varapaññassa santike.
1135. Ekamekassa pañhassa, yathā buddhena desitaṃ;
tathā yo paṭipajjeyya, gacche pāraṃ apārato.
1136. Apārā pāraṃ gaccheyya, bhāvento maggamuttamaṃ;
maggo so pāraṃ gamanāya, tasmā pārāyanaṃ iti.