Pārāyanānugītigāthā

1137. “Pārāyanamanugāyissaṃ, (iccāyasmā piṅgiyo)
yathāddakkhi tathākkhāsi, vimalo bhūrimedhaso;
nikkāmo nibbano [nibbuto (syā.)] nāgo, kissa hetu musā bhaṇe.
1138. “Pahīnamalamohassa mānamakkhappahāyino;
handāhaṃ kittayissāmi, giraṃ vaṇṇūpasañhitaṃ.
1139. “Tamonudo buddho samantacakkhu, lokantagū sabbabhavātivatto;
anāsavo sabbadukkhapahīno, saccavhayo brahme upāsito me.
1140. “Dijo yathā kubbanakaṃ pahāya, bahupphalaṃ kānanamāvaseyya;
evaṃ pahaṃ appadasse pahāya, mahodadhiṃ haṃsoriva ajjhapatto.
1141. “Yeme pubbe viyākaṃsu, huraṃ gotamasāsanā;
iccāsi iti bhavissati;
sabbaṃ taṃ itihitihaṃ, sabbaṃ taṃ takkavaḍḍhanaṃ.
1142. “Eko tamanudāsino, jutimā so pabhaṅkaro;
gotamo bhūripaññāṇo, gotamo bhūrimedhaso.
1143. “Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;
taṇhakkhayamanītikaṃ yassa natthi upamā kvaci”.
1144. “Kiṃnu tamhā vippavasasi, muhuttamapi piṅgiya;
gotamā bhūripaññāṇā, gotamā bhūrimedhasā.
1145. “Yo te dhammamadesesi, sandiṭṭhikamakālikaṃ;
taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci”.
1146. “Nāhaṃ tamhā vippavasāmi, muhuttamapi brāhmaṇa;
gotamā bhūripaññāṇā, gotamā bhūrimedhasā.
1147. “Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;
taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci.
1148. “Passāmi naṃ manasā cakkhunāva, rattindivaṃ brāhmaṇa appamatto;
namassamāno vivasemi rattiṃ, teneva maññāmi avippavāsaṃ.
1149. “Saddhā ca pīti ca mano sati ca, nāpenti me gotamasāsanamhā;
yaṃ yaṃ disaṃ vajati bhūripañño, sa tena teneva natohamasmi.
1150. “Jiṇṇassa me dubbalathāmakassa, teneva kāyo na paleti tattha;
saṃkappayantāya [saṃkappayattāya (sī.)] vajāmi niccaṃ, mano hi me brāhmaṇa tena yutto.
1151. “Paṅke sayāno pariphandamāno, dīpā dīpaṃ upaplaviṃ [upallaviṃ (syā. niddesa)];
athaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ”.
1152. “Yathā ahū vakkali muttasaddho, bhadrāvudho āḷavi gotamo ca;
evameva tvampi pamuñcassu saddhaṃ,
gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ” [maccudheyyapāraṃ (sī.)].
1153. “Esa bhiyyo pasīdāmi, sutvāna munino vaco;
vivaṭṭacchado sambuddho, akhilo paṭibhānavā.
1154. “Adhideve abhiññāya, sabbaṃ vedi varovaraṃ [paro varaṃ (sī. syā.), paro paraṃ (niddesa)];
pañhānantakaro satthā, kaṅkhīnaṃ paṭijānataṃ.
1155. “Asaṃhīraṃ asaṅkuppaṃ, yassa natthi upamā kvaci;
addhā gamissāmi na mettha kaṅkhā, evaṃ maṃ dhārehi adhimuttacittan”ti.

Pārāyanavaggo pañcamo niṭṭhito.

Suttuddānaṃ–
1. Urago [imā uddānagāthāyo sī. pī. potthakesu na santi] dhaniyopi ca, khaggavisāṇo kasi ca;
cundo bhavo punadeva, vasalo ca karaṇīyañca;
hemavato atha yakkho, vijayasuttaṃ munisuttavaranti.
2. Paṭhamakaṭṭhavaro varavaggo, dvādasasuttadharo suvibhatto;
desito cakkhumatā vimalena, suyyati vaggavaro uragoti.
3. Ratanāmagandho hirimaṅgalanāmo, sucilomakapilo ca brāhmaṇadhammo;
nāvā [nātha (ka.)] kiṃsīla-uṭṭhahano ca, rāhulo ca punapi vaṅgīso.
4. Sammāparibbājanīyopi cettha, dhammikasuttavaro suvibhatto;
cuddasasuttadharo dutiyamhi, cūḷakavaggavaroti tamāhu.
5. Pabbajjapadhānasubhāsitanāmo, pūraḷāso punadeva māgho ca;
sabhiyaṃ keṇiyameva sallanāmo, vāseṭṭhavaro kālikopi ca.
6. Nālakasuttavaro suvibhatto, taṃ anupassī tathā punadeva;
dvādasasuttadharo tatiyamhi, suyyati vaggavaro mahānāmo.
7. Kāmaguhaṭṭhakaduṭṭhakanāmā suddhavaro paramaṭṭhakanāmo;
jarā mettiyavaro suvibhatto, pasūramāgaṇḍiyā purābhedo.
8. Kalahavivādo ubho viyuhā ca, tuvaṭaka-attadaṇḍasāriputtā;
soḷasasuttadharo catutthamhi, aṭṭhakavaggavaroti tamāhu.
9. Magadhe janapade ramaṇīye, desavare katapuññanivese;
pāsāṇakacetiyavare suvibhatte, vasi bhagavā gaṇaseṭṭho.
10. Ubhayavāsamāgatiyamhi [ubhayaṃ vā puṇṇasamāgataṃ yamhi (syā.)], dvādasayojaniyā parisāya;
soḷasabrāhmaṇānaṃ kira puṭṭho, pucchāya soḷasapañhakammiyā;
nippakāsayi dhammamadāsi.
11. Atthapakāsakabyañjanapuṇṇaṃ, dhammamadesesi parakhemajaniyaṃ [varaṃ khamanīyaṃ (ka.)];
lokahitāya jino dvipadaggo, suttavaraṃ bahudhammavicitraṃ;
sabbakilesapamocanahetuṃ, desayi suttavaraṃ dvipadaggo.
12. Byañjanamatthapadaṃ samayuttaṃ [byañjanamatthapadasamayuttaṃ (syā.)], akkharasaññita-opamagāḷhaṃ;
lokavicāraṇañāṇapabhaggaṃ, desayi suttavaraṃ dvipadaggo.
13. Rāgamale amalaṃ vimalaggaṃ, dosamale amalaṃ vimalaggaṃ;
mohamale amalaṃ vimalaggaṃ, lokavicāraṇañāṇapabhaggaṃ;
desayi suttavaraṃ dvipadaggo.
14. Klesamale amalaṃ vimalaggaṃ, duccaritamale amalaṃ vimalaggaṃ;
lokavicāraṇañāṇapabhaggaṃ, desayi suttavaraṃ dvipadaggo.
15. Āsavabandhanayogākilesaṃ, nīvaraṇāni ca tīṇi malāni;
tassa kilesapamocanahetuṃ, desayi suttavaraṃ dvipadaggo.
16. Nimmalasabbakilesapanūdaṃ, rāgavirāgamanejamasokaṃ;
santapaṇītasududdasadhammaṃ, desayi suttavaraṃ dvipadaggo.
17. Rāgañca dosakamabhañjitasantaṃ [dosañca bhañjitasantaṃ (syā.)], yonicatuggatipañcaviññāṇaṃ;
taṇhāratacchadanatāṇalatāpamokkhaṃ [taṇhātalaratacchedanatāṇapamokkhaṃ (syā.)], desayi suttavaraṃ dvipadaggo.
18. Gambhīraduddasasaṇhanipuṇaṃ, paṇḍitavedaniyaṃ nipuṇatthaṃ;
lokavicāraṇañāṇapabhaggaṃ, desayi suttavaraṃ dvipadaggo.
19. Navaṅgakusumamālagīveyyaṃ, indriyajhānavimokkhavibhattaṃ;
aṭṭhaṅgamaggadharaṃ varayānaṃ, desayi suttavaraṃ dvipadaggo.
20. Somupamaṃ vimalaṃ parisuddhaṃ, aṇṇavamūpamaratanasucittaṃ;
pupphasamaṃ ravimūpamatejaṃ, desayi suttavaraṃ dvipadaggo.
21. Khemasivaṃ sukhasītalasantaṃ, maccutatāṇaparaṃ paramatthaṃ;
tassa sunibbutadassanahetuṃ, desayi suttavaraṃ dvipadaggoti.

Suttanipātapāḷi niṭṭhitā.