10. Kappasuttavaṇṇanā

1099. Majjhe sarasminti kappasuttaṃ. Tattha majjhe sarasminti purimapacchimakoṭipaññāṇābhāvato majjhabhūte saṃsāreti vuttaṃ hoti. Tiṭṭhatanti tiṭṭhamānānaṃ. Yathāyidaṃ nāparaṃ siyāti yathā idaṃ dukkhaṃ puna na bhaveyya.
1101-2. Athassa bhagavā tamatthaṃ byākaronto tisso gāthāyo abhāsi. Tattha akiñcananti kiñcanapaṭipakkhaṃ. Anādānanti ādānapaṭipakkhaṃ, kiñcanādānavūpasamanti vuttaṃ hoti. Anāparanti aparapaṭibhāgadīpavirahitaṃ, seṭṭhanti vuttaṃ hoti. Na te mārassa paddhagūti te mārassa paddhacarā paricārakā sissā na honti. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya kappasuttavaṇṇanā niṭṭhitā.