9. Todeyyasuttavaṇṇanā

1095. Yasmiṃ kāmāti todeyyasuttaṃ. Tattha vimokkho tassa kīdisoti tassa kīdiso vimokkho icchitabboti pucchati Idāni tassa aññavimokkhābhāvaṃ dassento bhagavā dutiyaṃ gāthamāha. Tattha vimokkho tassa nāparoti tassa añño vimokkho natthi.
1097-8. Evaṃ “taṇhakkhayo eva vimokkho”ti vuttepi tamatthaṃ asallakkhento “nirāsaso so uda āsasāno”ti puna pucchati. Tattha uda paññakappīti udāhu samāpattiñāṇādinā ñāṇena taṇhākappaṃ vā diṭṭhikappaṃ vā kappayati. Athassa bhagavā taṃ ācikkhanto dutiyaṃ gāthamāha. Tattha kāmabhaveti kāme ca bhave ca. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya todeyyasuttavaṇṇanā niṭṭhitā.