8. Hemakasuttavaṇṇanā

1091-4. Ye me pubbeti hemakasuttaṃ. Tattha ye me pubbe viyākaṃsūti ye bāvari-ādayo pubbe mayhaṃ sakaṃ laddhiṃ viyākaṃsu. Huraṃ gotamasāsanāti gotamasāsanā pubbataraṃ. Sabbaṃ taṃ takkavaḍḍhananti sabbaṃ taṃ kāmavitakkādivaḍḍhanaṃ. Taṇhānigghātananti taṇhāvināsanaṃ. Athassa bhagavā taṃ dhammaṃ ācikkhanto “idhā”ti gāthādvayamāha. Tattha etadaññāya ye satāti etaṃ nibbānapadamaccutaṃ “sabbe saṅkhārā aniccā”ti-ādinā nayena vipassantā anupubbena jānitvā ye kāyānupassanāsati-ādīhi satā. Diṭṭhadhammābhinibbutāti viditadhammattā, diṭṭhadhammattā, rāgādinibbānena ca abhinibbutā. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya hemakasuttavaṇṇanā niṭṭhitā.