7. Nandasuttavaṇṇanā

1084-5. Santi loketi nandasuttaṃ. Tattha paṭhamagāthāya attho– loke khattiyādayo janā ājīvakanigaṇṭhādike sandhāya “santi munayo”ti vadanti, tayidaṃ kathaṃsūti kiṃ nu kho te samāpattiñāṇādinā ñāṇena uppannattā ñāṇūpapannaṃ no muniṃ vadanti, evaṃvidhaṃ nu vadanti, udāhu ve nānappakārakena lūkhajīvitasaṅkhātena jīvitenūpapannanti athassa bhagavā tadubhayaṃ paṭikkhipitvā muniṃ dassento “na diṭṭhiyā”ti gāthamāha.
1086-7. Idāni “diṭṭhādīhi suddhī”ti vadantānaṃ vāde kaṅkhāpahānatthaṃ “ye kecime”ti pucchati. Tattha anekarūpenāti kotūhalamaṅgalādinā. Tattha yatā carantāti tattha sakāya diṭṭhiyā guttā viharantā. Athassa tathā suddhi-abhāvaṃ dīpento bhagavā dutiyaṃ gāthamāha.
1088-90. Evaṃ “nātariṃsū”ti sutvā idāni yo atari, taṃ sotukāmo “ye kecime”ti pucchati. Athassa bhagavā oghatiṇṇamukhena jātijarātiṇṇe dassento tatiyaṃ gāthamāha. Tattha nivutāti ovuṭā pariyonaddhā. Yesīdhāti yesu idha. Ettha ca su-iti nipātamattaṃ. Taṇhaṃ pariññāyāti tīhi pariññāhi taṇhaṃ parijānitvā. Sesaṃ sabbattha pubbe vuttanayattā pākaṭameva.
Evaṃ bhagavā arahattanikūṭeneva desanaṃ niṭṭhāpesi, desanāpariyosāne pana nando bhagavato bhāsitaṃ abhinandamāno “etābhinandāmī”ti gāthamāha. Idhāpi ca pubbe vuttasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya nandasuttavaṇṇanā niṭṭhitā.