6. Upasīvasuttavaṇṇanā

1076. Eko ahanti upasīvasuttaṃ. Tattha mahantamoghanti mahantaṃ oghaṃ. Anissitoti puggalaṃ vā dhammaṃ vā anissito. No visahāmīti na sakkomi. Ārammaṇanti nissayaṃ. Yaṃ nissitoti yaṃ puggalaṃ vā dhammaṃ vā nissito.
1077. Idāni yasmā so brāhmaṇo ākiñcaññāyatanalābhī tañca santampi nissayaṃ na jānāti, tenassa bhagavā tañca nissayaṃ uttari ca niyyānapathaṃ dassento “ākiñcaññan”ti gāthamāha. Tattha pekkhamānoti taṃ ākiñcaññāyatanasamāpattiṃ sato samāpajjitvā vuṭṭhahitvā ca aniccādivasena passamāno. Natthīti nissāyāti taṃ “natthi kiñcī”ti pavattasamāpattiṃ ārammaṇaṃ katvā. Tarassu oghanti tato pabhuti pavattāya vipassanāya yathānurūpaṃ catubbidhampi oghaṃ tarassu. Kathāhīti kathaṃkathāhi. Taṇhakkhayaṃ nattamahābhipassāti rattindivaṃ nibbānaṃ vibhūtaṃ katvā passa. Etenassa diṭṭhadhammasukhavihāraṃ katheti.
1078-9. Idāni “kāme pahāyā”ti sutvā vikkhambhanavasena attanā pahīne kāme sampassamāno “sabbesū”ti gāthamāha. Tattha hitvā maññanti aññaṃ tato heṭṭhā chabbidhampi samāpattiṃ hitvā. Saññāvimokkhe parameti sattasu saññāvimokkhesu uttame ākiñcaññāyatane. Tiṭṭhe nu so tattha anānuyāyīti so puggalo tattha ākiñcaññāyatanabrahmaloke avigacchamāno tiṭṭheyya nūti pucchati. Athassa bhagavā saṭṭhikappasahassamattaṃyeva ṭhānaṃ anujānanto tatiyagāthamāha.
1080. Evaṃ tassa tattha ṭhānaṃ sutvā idānissa sassatucchedabhāvaṃ pucchanto “tiṭṭhe ce”ti gāthamāha. Tattha pūgampi vassānanti anekasaṅkhyampi vassānaṃ, gaṇarāsinti attho. “Pūgampi vassānī”tipi pāṭho, tattha vibhattibyattayena sāmivacanassa paccattavacanaṃ kattabbaṃ, pūganti vā etassa bahūnīti attho vattabbo. “Pūgānī”ti vāpi paṭhanti, purimapāṭhoyeva sabbasundaro. Tattheva so sīti siyā vimuttoti so puggalo tatthevākiñcaññāyatane nānādukkhehi vimutto sītibhāvappatto bhaveyya, nibbānappatto sassato hutvā tiṭṭheyyāti adhippāyo. Cavetha viññāṇaṃ tathāvidhassāti udāhu tathāvidhassa viññāṇaṃ anupādāya parinibbāyeyyāti ucchedaṃ pucchati, paṭisandhiggahaṇatthaṃ vāpi bhaveyyāti paṭisandhimpi tassa pucchati.
1081. Athassa bhagavā ucchedasassataṃ anupagamma tattha uppannassa ariyasāvakassa anupādāya parinibbānaṃ dassento “accī yathā”ti gāthamāha. Tattha atthaṃ paletīti atthaṃ gacchati. Na upeti saṅkhanti “asukaṃ nāma disaṃ gato”ti vohāraṃ na gacchati. Evaṃ munī nāmakāyā vimuttoti evaṃ tattha uppanno sekkhamuni pakatiyā pubbeva rūpakāyā vimutto tattha catutthamaggaṃ nibbattetvā dhammakāyassa pariññātattā puna nāmakāyāpi vimutto ubhatobhāgavimutto khīṇāsavo hutvā anupādāparinibbānasaṅkhātaṃ atthaṃ paleti, na upeti saṅkhaṃ “khattiyo vā brāhmaṇo vā”ti evamādikaṃ.
1082. Idāni “atthaṃ paletī”ti sutvā tassa yoniso atthaṃ asallakkhento “atthaṅgato so”ti gāthamāha. Tassattho– so atthaṅgato udāhu natthi, udāhu ve sassatiyā sassatabhāvena arogo avipariṇāmadhammo soti evaṃ taṃ me munī sādhu viyākarohi. Kiṃ kāraṇaṃ? Tathā hi te vidito esa dhammoti.
1083. Athassa bhagavā tathā avattabbataṃ dassento “atthaṅgatassā”ti gāthamāha. Tattha atthaṅgatassāti anupādāparinibbutassa. Na pamāṇamatthīti rūpādippamāṇaṃ natthi. Yena naṃ vajjunti yena rāgādinā naṃ vadeyyuṃ. Sabbesu dhammesūti sabbesu khandhādidhammesu. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imaṃ suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya upasīvasuttavaṇṇanā niṭṭhitā.