5. Dhotakasuttavaṇṇanā

1068-9. Pucchāmi tanti dhotakasuttaṃ. Tattha vācābhikaṅkhāmīti vācaṃ abhikaṅkhāmi. Sikkhe nibbānamattanoti attano rāgādīnaṃ nibbānatthāya adhisīlādīni sikkheyya. Itoti mama mukhato.
1070. Evaṃ vutte attamano dhotako bhagavantaṃ abhitthavamāno kathaṃkathāpamokkhaṃ yācanto “passāmahan”ti gāthamāha. Tattha passāmahaṃ devamanussaloketi passāmi ahaṃ devamanussaloke. Taṃ taṃ namassāmīti taṃ evarūpaṃ namassāmi. Pamuñcāti pamocehi.
1071. Athassa bhagavā attādhīnameva kathaṃkathāpamokkhaṃ oghataraṇamukhena dassento “nāhan”ti gāthamāha. Tattha nāhaṃ sahissāmīti ahaṃ na sahissāmi na sakkhissāmi, na vāyamissāmīti vuttaṃ hoti. Pamocanāyāti pamācetuṃ. Kathaṃkathinti sakaṅkhaṃ. Taresīti tareyyāsi.
1072-5. Evaṃ vutte attamanataro dhotako bhagavantaṃ abhitthavamāno anusāsaniṃ yācanto “anusāsa brahme”ti gāthamāha. Tattha brahmāti seṭṭhavacanametaṃ. Tena bhagavantaṃ āmantayamāno āha– “anusāsa brahme”ti Vivekadhammanti sabbasaṅkhāravivekanibbānadhammaṃ. Abyāpajjamānoti nānappakārataṃ anāpajjamāno. Idheva santoti idheva samāno. Asitoti anissito. Ito parā dve gāthā mettagusutte vuttanayā eva. Kevalañhi tattha dhammaṃ, idha santinti ayaṃ viseso. Tatiyagāthāyapi pubbaḍḍhaṃ tattha vutanayameva aparaḍḍhe saṅgoti sajjanaṭṭhānaṃ, laggananti vuttaṃ hoti. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya dhotakasuttavaṇṇanā niṭṭhitā.