4. Mettagūsuttavaṇṇanā

1056. Pucchāmi tanti mettagusuttaṃ. Tattha maññāmi taṃ vedaguṃ bhāvitattanti “ayaṃ vedagū”ti ca “bhāvitatto”ti ca evaṃ taṃ maññāmi.
1057. Apucchasīti ettha a-iti padapūraṇamatte nipāto, pucchasicceva attho. Pavakkhāmi yathā pajānanti yathā pajānanto ācikkhati, evaṃ ācikkhissāmi. Upadhinidānā pabhavanti dukkhāti taṇhādi-upadhinidānā jāti-ādidukkhavisesā pabhavanti.
1058. Evaṃ upadhinidānato pabhavantesu dukkhesu– yo ve avidvāti gāthā. Tattha pajānanti saṅkhāre aniccādivasena jānanto. Dukkhassa jātippabhavānupassīti vaṭṭadukkhassa jātikāraṇaṃ “upadhī”ti anupassanto.
1059. Sokapariddavañcāti sokañca paridevañca. Tathā hi te vidito esa dhammoti yathā yathā sattā jānanti, tathā tathā paññāpanavasena vidito esa dhammoti.
1060-61. Kittayissāmi te dhammanti nibbānadhammaṃ nibbānagāminipaṭipadādhammañca te desayissāmi. Diṭṭhe dhammeti diṭṭhe dukkhādidhamme, imasmiṃyeva vā attabhāve. Anītihanti attapaccakkhaṃ. Yaṃ viditvāti yaṃ dhammaṃ “sabbe saṅkhārā aniccā”ti-ādinā nayena sammasanto viditvā. Tañcāhaṃ abhinandāmīti taṃ vuttapakāradhammajotakaṃ tava vacanaṃ ahaṃ patthayāmi. Dhammamuttamanti tañca dhammamuttamaṃ abhinandāmīti.
1062. Uddhaṃ adho tiriyañcāpi majjheti ettha uddhanti anāgataddhā vuccati, adhoti atītaddhā, tiriyañcāpi majjheti paccuppannaddhā. Etesu nandiñca nivesanañca, panujja viññāṇanti etesu uddhādīsu taṇhañca diṭṭhinivesanañca abhisaṅkhāraviññāṇañca panudehi, panuditvā ca bhave na tiṭṭhe, evaṃ sante duvidhepi bhave na tiṭṭheyya. Evaṃ tāva panujjasaddassa panudehīti imasmiṃ atthavikappe sambandho, panuditvāti etasmiṃ pana atthavikappe bhave na tiṭṭheti ayameva sambandho. Etāni nandinivesanaviññāṇāni panuditvā duvidhepi bhave na tiṭṭheyyāti vuttaṃ hoti.
1063-4. Etāni vinodetvā bhave atiṭṭhanto eso– evaṃvihārīti gāthā. Tattha idhevāti imasmiṃyeva sāsane, imasmiṃyeva vā attabhāve. Sukittitaṃ gotamanūpadhīkanti ettha anupadhikanti nibbānaṃ. Taṃ sandhāya bhagavantaṃ ālapanto āha– “sukittitaṃ gotamanūpadhīkan”ti.
1065. Na kevalaṃ dukkhameva pahāsi– te cāpīti gāthā. Tattha aṭṭhitanti sakkaccaṃ, sadā vā. Taṃ taṃ namassāmīti tasmā taṃ namassāmi. Sameccāti upagantvā. Nāgāti bhagavantaṃ ālapanto āha.
1066. Idāni taṃ bhagavā “addhā hi bhagavā pahāsi dukkhan”ti evaṃ tena brāhmaṇena viditopi attānaṃ anupanetvāva pahīnadukkhena puggalena ovadanto “yaṃ brāhmaṇan”ti gāthamāha. Tassattho– yaṃ tvaṃ abhijānanto “ayaṃ bāhitapāpattā brāhmaṇo, vedehi gatattā vedagū, kiñcanābhāvena akiñcano, kāmesu ca bhavesu ca asattattā kāmabhave asatto”ti jaññā jāneyyāsi. Addhā hi so imaṃ oghaṃ atāri, tiṇṇo ca pāraṃ akhilo akaṅkho.
1067. Kiñca bhiyyo– vidvā ca yoti gāthā. Tattha idhāti imasmiṃ sāsane, attabhāve vā. Visajjāti vossajjitvā. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya mettagūsuttavaṇṇanā niṭṭhitā.