3. Puṇṇakasuttavaṇṇanā

1050. Anejanti puṇṇakasuttaṃ. Imampi purimanayeneva mogharājānaṃ paṭikkhipitvā vuttaṃ. Tattha mūladassāvinti akusalamūlādidassāviṃ. Isayoti isināmakā jaṭilā. Yaññanti deyyadhammaṃ. Akappayiṃsūti pariyesanti.
1051. Āsīsamānāti rūpādīni patthayamānā. Itthattanti itthabhāvañca patthayamānā, manussādibhāvaṃ icchantāti vuttaṃ hoti. Jaraṃ sitāti jaraṃ nissitā. Jarāmukhena cettha sabbavaṭṭadukkhaṃ vuttaṃ. Tena vaṭṭadukkhanissitā tato aparimuccamānā eva kappayiṃsūti dīpeti.
1052. Kaccissu te bhagavā yaññapathe appamattā, atāruṃ jātiñca jarañca mārisāti ettha yaññoyeva yaññapatho. Idaṃ vuttaṃ hoti– kacci te yaññe appamattā hutvā yaññaṃ kappayantā vaṭṭadukkhamatariṃsūti.
1053. Āsīsantīti rūpapaṭilābhādayo patthenti. Thomayantīti “suyiṭṭhaṃ suci dinnan”ti-ādinā nayena yaññādīni pasaṃsanti. Abhijappantīti rūpādipaṭilābhāya vācaṃ bhindanti. Juhantīti denti. Kāmābhijappanti paṭicca lābhanti rūpādipaṭilābhaṃ paṭicca punappunaṃ kāme eva abhijappanti, “aho vata amhākaṃ siyun”ti vadanti, taṇhañca tattha vaḍḍhentīti vuttaṃ hoti. Yājayogāti yāgādhimuttā. Bhavarāgarattāti evamimehi āsīsanādīhi bhavarāgeneva rattā, bhavarāgarattā vā hutvā etāni āsīsanādīni karontā nātariṃsu jāti-ādivaṭṭadukkhaṃ na uttariṃsūti.
1054-5. Athakocarahīti atha idāni ko añño atārīti. Saṅkhāyāti ñāṇena vīmaṃsitvā. Paroparānīti parāni ca orāni ca, parattabhāvasakattabhāvādīni parāni ca orāni cāti vuttaṃ hoti. Vidhūmoti kāyaduccaritādidhūmavirahito. Anīghoti rāgādi-īghavirahito Atāri soti so evarūpo arahā jātijaraṃ atāri. Sesamettha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañca anekasatānaṃ dhammacakkhuṃ udapādi. Sesaṃ vuttasadisamevāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya puṇṇakasuttavaṇṇanā niṭṭhitā.