2. Tissametteyyasuttavaṇṇanā

1047. Kodha santussitoti tissametteyyasuttaṃ. Kā uppatti? Sabbasuttānaṃ pucchāvasikā eva uppatti. Te hi brāhmaṇā “katāvakāsā pucchavho”ti bhagavatā pavāritattā attano attano saṃsayaṃ pucchiṃsu. Puṭṭho puṭṭho ca tesaṃ bhagavā byākāsi. Evaṃ pucchāvasikānevetāni suttānīti veditabbāni.
Niṭṭhite pana ajitapañhe “kathaṃ lokaṃ avekkhantaṃ, maccurājā na passatī”ti (su. ni. 1124; cūḷani. piṅgiyamāṇavapucchā 144) evaṃ mogharājā pucchituṃ ārabhi. Taṃ “na tāvassa indriyāni paripākaṃ gatānī”ti ñatvā bhagavā “tiṭṭha tvaṃ, mogharāja, añño pucchatū”ti paṭikkhipi. Tato tissametteyyo attano saṃsayaṃ pucchanto “kodhā”ti gāthamāha. Tattha kodha santussitoti ko idha tuṭṭho. Iñjitāti taṇhādiṭṭhivipphanditāni. Ubhantamabhiññāyāti ubho ante abhijānitvā. Mantā na lippatīti paññāya na lippati.
1048-9. Tassetamatthaṃ byākaronto bhagavā “kāmesū”ti gāthādvayamāha. Tattha kāmesu brahmacariyavāti kāmanimittaṃ brahmacariyavā, kāmesu ādīnavaṃ disvā maggabrahmacariyena samannāgatoti vuttaṃ hoti. Ettāvatā santusitaṃ dasseti, “vītataṇho”ti-ādīhi aniñjitaṃ Tattha saṅkhāya nibbutoti aniccādivasena dhamme vīmaṃsitvā rāgādinibbānena nibbuto. Sesaṃ tattha tattha vuttanayattā pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañca anekasahassānaṃ dhammacakkhuṃ udapādi. Sesaṃ pubbasadisamevāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya tissametteyyasuttavaṇṇanā niṭṭhitā.