1. Ajitasuttavaṇṇanā

1039. Tasmiṃ pana pañhe nivutoti paṭicchādito. Kissābhilepanaṃ brūsīti kiṃ assa lokassa abhilepanaṃ vadesi.
1040. Vevicchā pamādā nappakāsatīti macchariyahetu ca pamādahetu ca nappakāsati. Macchariyaṃ hissa dānādiguṇehi pakāsituṃ na deti, pamādo sīlādīhi. Jappābhilepananti taṇhā assa lokassa makkaṭalepo viya makkaṭassa abhilepanaṃ. Dukkhanti jāti-ādikaṃ dukkhaṃ.
1041. Savanti sabbadhi sotāti sabbesu rūpādi-āyatanesu taṇhādikā sotā sandanti. Kiṃ nivāraṇanti tesaṃ kiṃ āvaraṇaṃ kā rakkhāti? Saṃvaraṃ brūhīti taṃ tesaṃ nivāraṇasaṅkhātaṃ saṃvaraṃ brūhi. Etena sāvasesappahānaṃ pucchati. Kena sotā pidhiyyareti kena dhammena ete sotā pidhiyyanti pacchijjanti. Etena anavasesappahānaṃ pucchati.
1042. Sati tesaṃ nivāraṇanti vipassanāyuttā. Kusalānaṃ dhammānaṃ gatiyo samannesamānā sati tesaṃ sotānaṃ nivāraṇaṃ. Sotānaṃ saṃvaraṃ brūmīti tamevāhaṃ satiṃ sotānaṃ saṃvaraṃ brūmīti adhippāyo. Paññāyete pidhiyyareti rūpādīsu pana aniccatādipaṭivedhasādhikāya maggapaññāya ete sotā sabbaso pidhiyyantīti.
1043. Paññā cevāti pañhagāthāya, yā cāyaṃ tayā vuttā paññā yā ca sati, yañca tadavasesaṃ nāmarūpaṃ, etaṃ sabbampi kattha nirujjhati, etaṃ me pañhaṃ puṭṭho brūhīti evaṃ saṅkhepattho veditabbo.
1044. Vissajjanagāthāya panassa yasmā paññāsatiyo nāmeneva saṅgahaṃ gacchanti, tasmā tā visuṃ na vuttā. Ayamettha saṅkhepattho– yaṃ maṃ tvaṃ, ajita, etaṃ pañhaṃ apucchi “katthetaṃ uparujjhatī”ti, taṃ te yattha nāmañca rūpañca asesaṃ uparujjhati, taṃ vadanto vadāmi tassa, tassa hi viññāṇassa nirodhena saheva apubbaṃ acarimaṃ etthetaṃ uparujjhati. Ettheva viññāṇanirodhe nirujjhati etaṃ, viññāṇanirodhā tassa nirodho hoti. Taṃ nātivattatīti vuttaṃ hoti.
1045. Ettāvatā ca “dukkhamassa mahabbhayan”ti iminā pakāsitaṃ dukkhasaccaṃ, “yāni sotānī”ti iminā samudayasaccaṃ paññāyete pidhiyyareti iminā maggasaccaṃ, “asesaṃ uparujjhatī”ti iminā nirodhasaccanti evaṃ cattāri saccāni sutvāpi ariyabhūmiṃ anadhigato puna sekhāsekhapaṭipadaṃ pucchanto “ye ca saṅkhātadhammāse”ti gāthamāha. Tattha saṅkhātadhammāti aniccādivasena parivīmaṃsitadhammā, arahataṃ etaṃ adhivacanaṃ. Sekhāti sīlādīni sikkhamānā avasesā ariyapuggalā. Puthūti bahū sattajanā. Tesaṃ me nipako iriyaṃ puṭṭho pabrūhīti tesaṃ me sekhāsekhānaṃ nipako paṇḍito tvaṃ puṭṭho paṭipattiṃ brūhīti.
1046. Athassa bhagavā yasmā sekhena kāmacchandanīvaraṇaṃ ādiṃ katvā sabbakilesā pahātabbā eva, tasmā “kāmesū”ti upaḍḍhagāthāya sekhapaṭipadaṃ dasseti. Tassattho– vatthu “kāmesu” kilesakāmena nābhigijjheyya kāyaduccaritādayo ca manaso āvilabhāvakare dhamme pajahanto manasā nāvilo siyāti. Yasmā pana asekho aniccādivasena sabbasaṅkhārādīnaṃ paritulitattā kusalo sabbadhammesu kāyānupassanāsati-ādīhi ca sato sakkāyadiṭṭhi-ādīnaṃ bhinnattā bhikkhubhāvaṃ patto ca hutvā sabbiriyāpathesu paribbajati, tasmā “kusalo”ti upaḍḍhagāthāya asekhapaṭipadaṃ dasseti. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne ajito arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañca anekasahassānaṃ dhammacakkhuṃ udapādi. Saha arahattappattiyā ca āyasmato ajitassa antevāsisahassassa ca ajinajaṭāvākacīrādīni antaradhāyiṃsu. Sabbeva iddhimayapattacīvaradharā, dvaṅgulakesā ehibhikkhū hutvā bhagavantaṃ namassamānā pañjalikā nisīdiṃsūti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya ajitasuttavaṇṇanā niṭṭhitā.