5. Pārāyanavaggo

Vatthugāthāvaṇṇanā

983. Kosalānaṃ purā rammāti pārāyanavaggassa vatthugāthā. Tāsaṃ uppatti– atīte kira bārāṇasivāsī eko rukkhavaḍḍhakī sake ācariyake adutiyo, tassa soḷasa sissā, ekamekassa sahassaṃ antevāsikā. Evaṃ te sattarasādhikasoḷasasahassā ācariyantevāsino sabbepi bārāṇasiṃ upanissāya jīvikaṃ kappentā pabbatasamīpaṃ gantvā rukkhe gahetvā tattheva nānāpāsādavikatiyo niṭṭhāpetvā kullaṃ bandhitvā gaṅgāya bārāṇasiṃ ānetvā sace rājā atthiko hoti, rañño, ekabhūmikaṃ vā…pe… sattabhūmikaṃ vā pāsādaṃ yojetvā denti. No ce, aññesampi vikiṇitvā puttadāraṃ posenti. Atha nesaṃ ekadivasaṃ ācariyo “na sakkā vaḍḍhakikammena niccaṃ jīvikaṃ kappetuṃ, dukkarañhi jarākāle etaṃ kamman”ti cintetvā antevāsike āmantesi– “tātā, udumbarādayo, appasārarukkhe ānethā”ti. Te “sādhū”ti paṭissuṇitvā ānayiṃsu. So tehi kaṭṭhasakuṇaṃ katvā tassa abbhantaraṃ pavisitvā yantaṃ pūresi. Kaṭṭhasakuṇo supaṇṇarājā viya ākāsaṃ laṅghitvā vanassa upari caritvā antevāsīnaṃ purato oruhi. Atha ācariyo sisse āha– “tātā, īdisāni kaṭṭhavāhanāni katvā sakkā sakalajambudīpe rajjaṃ gahetuṃ, tumhepi, tātā, etāni karotha, rajjaṃ gahetvā jīvissāma, dukkhaṃ vaḍḍhakisippena jīvitun”ti. Te tathā katvā ācariyassa paṭivedesuṃ. Tato ne ācariyo āha– “katamaṃ, tātā, rajjaṃ gaṇhāmā”ti? “Bārāṇasirajjaṃ ācariyā”ti. “Alaṃ, tātā, mā etaṃ rucci, mayañhi taṃ gahetvāpi ‘vaḍḍhakirājā vaḍḍhakiyuvarājā’ti vaḍḍhakivādā na muccissāma, mahanto jambudīpo, aññattha gacchāmā”ti.
Tato saputtadārā kaṭṭhavāhanāni abhiruhitvā sajjāvudhā hutvā himavantābhimukhā gantvā himavati aññataraṃ nagaraṃ pavisitvā rañño nivesaneyeva paccuṭṭhahaṃsu. Te tattha rajjaṃ gahetvā ācariyaṃ rajje abhisiñciṃsu. So “kaṭṭhavāhano rājā”ti pākaṭo ahosi. Tampi nagaraṃ tena gahitattā “kaṭṭhavāhananagaran”tveva nāmaṃ labhi, tathā sakalaraṭṭhampi Kaṭṭhavāhano rājā dhammiko ahosi, tathā yuvarājā amaccaṭṭhānesu ca ṭhapitā soḷasa sissā. Taṃ raṭṭhaṃ raññā catūhi saṅgahavatthūhi saṅgayhamānaṃ ativiya iddhaṃ phītaṃ nirupaddavañca ahosi. Nāgarā jānapadā rājānañca rājaparisañca ativiya mamāyiṃsu “bhaddako no rājā laddho, bhaddikā rājaparisā”ti.
Athekadivasaṃ majjhimadesato vāṇijā bhaṇḍaṃ gahetvā kaṭṭhavāhananagaraṃ āgamaṃsu paṇṇākārañca gahetvā rājānaṃ passiṃsu. Rājā “kuto āgatatthā”ti sabbaṃ pucchi. “Bārāṇasito devā”ti. So tattha sabbaṃ pavattiṃ pucchitvā– “tumhākaṃ raññā saddhiṃ mama mittabhāvaṃ karothā”ti āha. Te “sādhū”ti sampaṭicchiṃsu. So tesaṃ paribbayaṃ datvā gamanakāle sampatte puna ādarena vatvā vissajjesi. Te bārāṇasiṃ gantvā tassa rañño ārocesuṃ. Rājā “kaṭṭhavāhanaraṭṭhā āgatānaṃ vāṇijakānaṃ ajjatagge suṅkaṃ muñcāmī”ti bheriṃ carāpetvā “atthu me kaṭṭhavāhano mitto”ti dvepi adiṭṭhamittā ahesuṃ. Kaṭṭhavāhanopi ca sakanagare bheriṃ carāpesi– “ajjatagge bārāṇasito āgatānaṃ vāṇijakānaṃ suṅkaṃ muñcāmi, paribbayo ca nesaṃ dātabbo”ti. Tato bārāṇasirājā kaṭṭhavāhanassa lekhaṃ pesesi “sace tasmiṃ janapade daṭṭhuṃ vā sotuṃ vā araharūpaṃ kiñci acchariyaṃ uppajjati, amhepi dakkhāpetu ca sāvetu cā”ti. Sopissa tatheva paṭilekhaṃ pesesi. Evaṃ tesaṃ katikaṃ katvā vasantānaṃ kadāci kaṭṭhavāhanassa atimahagghā accantasukhumā kambalā uppajjiṃsu bālasūriyarasmisadisā vaṇṇena. Te disvā rājā “mama sahāyassa pesemī”ti dantakārehi aṭṭha dantakaraṇḍake likhāpetvā tesu karaṇḍakesu te kambale pakkhipitvā lākhācariyehi bahi lākhāgoḷakasadise kārāpetvā aṭṭhapi lākhāgoḷake samugge pakkhipitvā vatthena veṭhetvā rājamuddikāya lañchetvā “bārāṇasirañño dethā”ti amacce pesesi. Lekhañca adāsi “ayaṃ paṇṇākāro nagaramajjhe amaccaparivutena pekkhitabbo”ti.
Te gantvā bārāṇasirañño adaṃsu. So lekhaṃ vācetvā amacce sannipātetvā nagaramajjhe rājaṅgaṇe lañchanaṃ bhinditvā paliveṭhanaṃ apanetvā samuggaṃ vivaritvā aṭṭha lākhāgoḷake disvā “mama sahāyo lākhāgoḷakehi kīḷanakabālakānaṃ viya mayhaṃ lākhāgoḷake pesesī”ti maṅku hutvā ekaṃ lākhāgoḷakaṃ attano nisinnāsane pahari. Tāvadeva lākhā paripati, dantakaraṇḍako vivaraṃ datvā dvebhāgo ahosi. So abbhantare kambalaṃ disvā itarepi vivari sabbattha tatheva ahosi. Ekameko kambalo dīghato soḷasahattho vitthārato aṭṭhahattho. Pasārite kambale rājaṅgaṇaṃ sūriyappabhāya obhāsitamiva ahosi. Taṃ disvā mahājano aṅguliyo vidhuni, celukkhepañca akāsi, “amhākaṃ rañño adiṭṭhasahāyo kaṭṭhavāhanarājā evarūpaṃ paṇṇākāraṃ pesesi, yuttaṃ evarūpaṃ mittaṃ kātun”ti attamano ahosi. Rājā vohārike pakkosāpetvā ekamekaṃ kambalaṃ agghāpesi, sabbepi anagghā ahesuṃ. Tato cintesi– “pacchā pesentena paṭhamaṃ pesitapaṇṇākārato atirekaṃ pesetuṃ vaṭṭati, sahāyena ca me anaggho paṇṇākāro pesito, kiṃ nu, kho, ahaṃ sahāyassa peseyyan”ti? Tena ca samayena kassapo bhagavā uppajjitvā bārāṇasiyaṃ viharati. Atha rañño etadahosi– “vatthuttayaratanato aññaṃ uttamaratanaṃ natthi, handāhaṃ vatthuttayaratanassa uppannabhāvaṃ sahāyassa pesemī”ti. So–
“Buddho loke samuppanno, hitāya sabbapāṇinaṃ;
dhammo loke samuppanno, sukhāya sabbapāṇinaṃ;
saṅgho loke samuppanno, puññakkhettaṃ anuttaran”ti.–

Imaṃ gāthaṃ, yāva arahattaṃ, tāva ekabhikkhussa paṭipattiñca suvaṇṇapaṭṭe jātihiṅgulakena likhāpetvā sattaratanamaye samugge pakkhipitvā taṃ samuggaṃ maṇimaye samugge, maṇimayaṃ masāragallamaye, masāragallamayaṃ lohitaṅgamaye, lohitaṅgamayaṃ, suvaṇṇamaye, suvaṇṇamayaṃ rajatamaye, rajatamayaṃ dantamaye, dantamayaṃ sāramaye, sāramayaṃ samuggaṃ peḷāya pakkhipitvā peḷaṃ dussena veṭhetvā lañchetvā mattavaravāraṇaṃ sovaṇṇaddhajaṃ sovaṇṇālaṅkāra hemajālasañchannaṃ kāretvā tassupari pallaṅkaṃ paññāpetvā pallaṅke peḷaṃ āropetvā setacchattena dhāriyamānena sabbagandhapupphādīhi pūjāya kariyamānāya sabbatāḷāvacarehi thutisatāni gāyamānehi yāva attano rajjasīmā, tāva maggaṃ alaṅkārāpetvā sayameva nesi. Tatra ca ṭhatvā sāmantarājūnaṃ paṇṇākāraṃ pesesi– “evaṃ sakkarontehi ayaṃ paṇṇākāro pesetabbo”ti Taṃ sutvā te te rājāno paṭimaggaṃ āgantvā yāva kaṭṭhavāhanassa rajjasīmā, tāva nayiṃsu.

Kaṭṭhavāhanopi sutvā paṭimaggaṃ āgantvā tatheva pūjento nagaraṃ pavesetvā amacce ca nāgare ca sannipātāpetvā rājaṅgaṇe paliveṭhanadussaṃ apanetvā peḷaṃ vivaritvā peḷāya samuggaṃ passitvā anupubbena sabbasamugge vivaritvā suvaṇṇapaṭṭe lekhaṃ passitvā “kappasatasahassehi atidullabhaṃ mama sahāyo paṇṇākāraratanaṃ pesesī”ti attamano hutvā “asutapubbaṃ vata suṇimhā ‘buddho loke uppanno’ti, yaṃnūnāhaṃ gantvā buddhañca passeyyaṃ dhammañca suṇeyyan”ti cintetvā amacce āmantesi– “buddhadhammasaṅgharatanāni kira loke uppannāni, kiṃ kātabbaṃ maññathā”ti Te āhaṃsu– “idheva tumhe, mahārāja, hotha, mayaṃ gantvā pavattiṃ jānissāmā”ti.
Tato soḷasasahassaparivārā soḷasa amaccā rājānaṃ abhivādetvā “yadi buddho loke uppanno puna dassanaṃ natthi, yadi na uppanno, āgamissāmā”ti niggatā. Rañño pana bhāgineyyo pacchā rājānaṃ vanditvā “ahampi gacchāmī”ti āha. Tāta, tvaṃ tattha buddhuppādaṃ ñatvā puna āgantvā mama ārocehīti. So “sādhū”ti sampaṭicchitvā agamāsi. Te sabbepi sabbattha ekarattivāsena gantvā bārāṇasiṃ pattā. Asampattesveva ca tesu bhagavā parinibbāyi. Te “ko buddho, kuhiṃ buddho”ti sakalavihāraṃ āhiṇḍantā sammukhasāvake disvā pucchiṃsu. Te nesaṃ “buddho parinibbuto”ti ācikkhiṃsu. Te “aho dūraddhānaṃ āgantvā dassanamattampi na labhimhā”ti paridevamānā “kiṃ, bhante, koci bhagavatā dinna-ovādo atthī”ti pucchiṃsu. Āma, upāsakā atthi, saraṇattaye patiṭṭhātabbaṃ, pañcasīlāni samādātabbāni, aṭṭhaṅgasamannāgato uposatho upavasitabbo, dānaṃ dātabbaṃ, pabbajitabbanti. Te sutvā taṃ bhāgineyyaṃ amaccaṃ ṭhapetvā sabbe pabbajiṃsu. Bhāgineyyo paribhogadhātuṃ gahetvā kaṭṭhavāhanaraṭṭhābhimukho pakkāmi. Paribhogadhātu nāma bodhirukkhapattacīvarādīni. Ayaṃ pana bhagavato dhammakaraṇaṃ dhammadharaṃ vinayadharamekaṃ therañca gahetvā pakkāmi, anupubbena ca nagaraṃ gantvā “buddho loke uppanno ca parinibbutto cā”ti rañño ārocetvā bhagavatā dinnovādaṃ ācikkhi. Rājā theraṃ upasaṅkamitvā dhammaṃ sutvā vihāraṃ kārāpetvā cetiyaṃ patiṭṭhāpetvā bodhirukkhaṃ ropetvā saraṇattaye pañcasu ca niccasīlesu patiṭṭhāya aṭṭhaṅgupetaṃ uposathaṃ upavasanto dānādīni dento yāvatāyukaṃ ṭhatvā kāmāvacaradevaloke nibbatti. Tepi soḷasasahassā pabbajitvā puthujjanakālakiriyaṃ katvā tasseva rañño parivārā sampajjiṃsu.
Te ekaṃ buddhantaraṃ devaloke khepetvā amhākaṃ bhagavati anuppanneyeva devalokato cavitvā ācariyo pasenadirañño pitu purohitassa putto jāto nāmena “bāvarī”ti, tīhi mahāpurisalakkhaṇehi samannāgato tiṇṇaṃ vedānaṃ pāragū, pituno ca accayena purohitaṭṭhāne aṭṭhāsi. Avasesāpi soḷasādhikasoḷasasahassā tattheva sāvatthiyā brāhmaṇakule nibbattā. Tesu soḷasa jeṭṭhantevāsino bāvarissa santike sippaṃ uggahesuṃ, itare soḷasasahassā tesaṃyeva santiketi evaṃ te punapi sabbe samāgacchiṃsu. Mahākosalarājāpi kālamakāsi, tato pasenadiṃ rajje abhisiñciṃsu. Bāvarī tassāpi purohito ahosi. Rājā pitarā dinnañca aññañca bhogaṃ bāvarissa adāsi. So hi daharakāle tasseva santike sippaṃ uggahesi. Tato bāvarī rañño ārocesi– “pabbajissāmahaṃ, mahārājā”ti. “Ācariya, tumhesu ṭhitesu mama pitā ṭhito viya hoti, mā pabbajitthā”ti. “Alaṃ, mahārāja, pabbajissāmī”ti. Rājā vāretuṃ asakkonto “sāyaṃ pātaṃ mama dassanaṭṭhāne rājuyyāne pabbajathā”ti yāci. Ācariyo soḷasasahassaparivārehi soḷasahi sissehi saddhiṃ tāpasapabbajjaṃ pabbajitvā rājuyyāne vasi, rājā catūhi paccayehi upaṭṭhahati. Sāyaṃ pātañcassa upaṭṭhānaṃ gacchati.
Athekadivasaṃ antevāsino ācariyaṃ āhaṃsu– “nagarasamīpe vāso nāma mahāpalibodho, vijanasampātaṃ ācariya okāsaṃ gacchāma, pantasenāsanavāso nāma bahūpakāro pabbajitānan”ti. Ācariyo “sādhū”ti sampaṭicchitvā rañño ārocesi. Rājā tikkhattuṃ vāretvā vāretuṃ asakkonto dvesatasahassāni kahāpaṇāni datvā dve amacce āṇāpesi “yattha isigaṇo vāsaṃ icchati, tattha assamaṃ katvā dethā”ti. Tato ācariyo soḷasādhikasoḷasasahassajaṭilaparivuto amaccehi anuggahamāno uttarajanapadā dakkhiṇajanapadābhimukho agamāsi. Tamatthaṃ gahetvā āyasmā ānando saṅgītikāle pārāyanavaggassa nidānaṃ āropento imā gāthāyo abhāsi.
Tattha kosalānaṃ purāti kosalaraṭṭhassa nagarā, sāvatthitoti vuttaṃ hoti. Ākiñcaññanti akiñcanabhāvaṃ, pariggahūpakaraṇavivekanti vuttaṃ hoti.
984. So assakassa visaye aḷakassa samāsaneti so brāhmaṇo assakassa ca aḷakassa cāti dvinnampi rājūnaṃ samāsanne visaye āsanne raṭṭhe, dvinnampi raṭṭhānaṃ majjheti adhippāyo. Godhāvarī kūleti godhāvariyā nadiyā kūle. Yattha godhāvarī dvidhā bhijjitvā tiyojanappamāṇaṃ antaradīpamakāsi sabbaṃ kapiṭṭhavanasañchannaṃ, yattha pubbesarabhaṅgādayo vasiṃsu, tasmiṃ deseti adhippāyo. So kira taṃ padesaṃ disvā “ayaṃ pubbasamaṇālayo pabbajitasāruppan”ti amaccānaṃ nivedesi. Amaccā bhūmiggahaṇatthaṃ assakarañño satasahassaṃ, aḷakarañño satasahassaṃ adaṃsu. Te tañca padesaṃ aññañca dviyojanamattanti sabbampi pañcayojanamattaṃ padesaṃ adaṃsu. Tesaṃ kira rajjasīmantare so padeso hoti. Amaccā tattha assamaṃ kāretvā sāvatthito ca aññampi dhanaṃ āharāpetvā gocaragāmaṃ nivesetvā agamaṃsu. Uñche na ca phalena cāti uñchācariyāya ca vanamūlaphalena ca. Tasmā vuttaṃ “tasseva upanissāya, gāmo ca vipulo ahū”ti.
985. Tattha tassāti tassa godhāvarīkūlassa, tassa vā brāhmaṇassa upayogatthe cetaṃ sāmivacanaṃ, taṃ upanissāyāti attho. Tato jātena āyena, mahāyaññamakappayīti tasmiṃ gāme kasikammādinā satasahassaṃ āyo uppajji, taṃ gahetvā kuṭumbikā rañño assakassa santikaṃ agamaṃsu “sādiyatu devo āyan”ti. So “nāhaṃ sādiyāmi, ācariyasseva upanethā”ti āha. Ācariyopi taṃ attano aggahetvā dānayaññaṃ akappayi. Evaṃ so saṃvacchare saṃvacchare dānamadāsi.
986. Mahāyaññanti gāthāyattho– so evaṃ saṃvacchare saṃvacchare dānayaññaṃ yajanto ekasmiṃ saṃvacchare taṃ mahāyaññaṃ yajitvā tato gāmā nikkhamma puna pāvisi assamaṃ. Paviṭṭho ca paṇṇasālaṃ pavisitvā “suṭṭhu dinnan”ti dānaṃ anumajjanto nisīdi. Evaṃ tasmiṃ paṭipaviṭṭhamhi taruṇāya brāhmaṇiyā ghare kammaṃ akātukāmāya “eso, brāhmaṇa, bāvarī godhāvarītīre anusaṃvaccharaṃ satasahassaṃ vissajjeti, gaccha tato pañcasatāni yācitvā dāsiṃ me ānehī”ti pesito añño āgañchi brāhmaṇoti.
987-8. Ugghaṭṭapādoti maggagamanena ghaṭṭapādatalo, paṇhikāya vā paṇhikaṃ, gopphakena vā gopphakaṃ, jaṇṇukena vā jaṇṇukaṃ āhacca ghaṭṭapādo. Sukhañca kusalaṃ pucchīti sukhañca kusalañca pucchi “kacci te, brāhmaṇa, sukhaṃ, kacci kusalan”ti.
989-91. Anujānāhīti anumaññāhi saddahāhi. Sattadhāti sattavidhena. Abhisaṅkharitvāti gomayavanapupphakusatiṇādīni ādāya sīghaṃ sīghaṃ bāvarissa assamadvāraṃ gantvā gomayena bhūmiṃ upalimpitvā pupphāni vikiritvā tiṇāni santharitvā vāmapādaṃ kamaṇḍalūdakena dhovitvā sattapādamattaṃ gantvā attano pādatale parāmasanto evarūpaṃ kuhanaṃ katvāti vuttaṃ hoti. Bheravaṃ so akittayīti bhayajanakaṃ vacanaṃ akittayi, “sace me yācamānassā”ti imaṃ gāthamabhāsīti adhippāyo. Dukkhitoti domanassajāto.
992-4. Ussussatīti tassa taṃ vacanaṃ kadāci saccaṃ bhaveyyāti maññamāno sussati Devatāti assame adhivatthā devatā eva. Muddhani muddhapāte vāti muddhe vā muddhapāte vā.
995-6. Bhotī carahi jānātīti bhotī ce jānāti. Muddhādhipātañcāti muddhapātañca. Ñāṇametthāti ñāṇaṃ me ettha.
998. Purāti ekūnatiṃsavassavayakāle. Bāvaribrāhmaṇe pana godhāvarītīre vasamāne aṭṭhannaṃ vassānaṃ accayena buddho loke udapādi. Apaccoti anuvaṃso.
999. Sabbābhiññābalappattoti sabbābhiññāya balappatto, sabbā vā abhiññāyo ca balāni ca patto. Vimuttoti ārammaṇaṃ katvā pavattiyā vimuttacitto.
1001-3. Sokassāti soko assa. Pahūtapaññoti mahāpañño. Varabhūrimedhasoti uttamavipulapañño bhūte abhiratavarapañño vā. Vidhuroti vigatadhuro, appaṭimoti vuttaṃ hoti.
1004-9. Mantapārageti vedapārage. Passavhoti passatha ajānatanti ajānantānaṃ. Lakkhaṇāti lakkhaṇāni. Byākkhātāti kathitāni, vitthāritānīti vuttaṃ hoti. Samattāti samattāni, paripuṇṇānīti vuttaṃ hoti. Dhammena manusāsatīti dhammena anusāsati.
1011. Jātiṃ gottañca lakkhaṇanti “kīva ciraṃ jāto”ti mama jātiñca gottañca lakkhaṇañca. Mante sisseti mayā paricitavede ca mama sisse ca. Manasāyeva pucchathāti ime satta pañhe citteneva pucchatha.
1013-8. Tissametteyyoti ekoyeva esa nāmagottavasena vutto. Dubhayoti ubho. Paccekagaṇinoti visuṃ visuṃ gaṇavanto. Pubbavāsanavāsitāti pubbe kassapassa bhagavato sāsane pabbajitvā. Gatapaccāgatavattapuññavāsanāya vāsitacittā. Puramāhissatinti māhissatināmikaṃ puraṃ, nagaranti vuttaṃ hoti. Tañca nagaraṃ paviṭṭhāti adhippāyo, evaṃ sabbattha. Gonaddhanti godhapurassa nāmaṃ. Vanasavhayanti pavananagaraṃ vuccati, “vanasāvatthin”ti eke. Evaṃ vanasāvatthito kosambiṃ, kosambito ca sāketaṃ anuppattānaṃ kira tesaṃ soḷasannaṃ jaṭilānaṃ chayojanamattā parisā ahosi.
1019. Atha bhagavā “bāvarissa jaṭilā mahājanaṃ saṃvaḍḍhentā āgacchanti, na ca tāva nesaṃ indriyāni paripākaṃ gacchanti, nāpi ayaṃ deso sappāyo, magadhakhette pana tesaṃ pāsāṇakacetiyaṃ sappāyaṃ. Tatra hi mayi dhammaṃ desente mahājanassa dhammābhisamayo bhavissati, sabbanagarāni ca pavisitvā āgacchantā bahutarena janena āgamissantī”ti bhikkhusaṅghaparivuto sāvatthito rājagahābhimukho agamāsi. Tepi jaṭilā sāvatthiṃ āgantvā vihāraṃ pavisitvā “ko buddho, kuhiṃ buddho”ti vicinantā gandhakuṭimūlaṃ gantvā bhagavato padanikkhepaṃ disvā “rattassa hi ukkuṭikaṃ padaṃ bhave…pe… vivaṭṭacchadassa idamīdisaṃ padan”ti (a. ni. aṭṭha. 1.1.260-261; dha. pa. aṭṭha. 1.20 sāmāvatīvatthu; visuddhi. 1.45) “sabbaññu buddho”ti niṭṭhaṃ gatā. Bhagavāpi anupubbena setabyakapilavatthu-ādīni nagarāni pavisitvā mahājanaṃ saṃvaḍḍhento pāsāṇakacetiyaṃ gato. Jaṭilāpi tāvadeva sāvatthito nikkhamitvā sabbāni tāni nagarāni pavisitvā pāsāṇakacetiyameva agamaṃsu. Tena vuttaṃ “kosambiñcāpi sāketaṃ, sāvatthiñca puruttamaṃ. Setabyaṃ kapilavatthun”ti-ādi.
1020. Tattha māgadhaṃ puranti magadhapuraṃ rājagahanti adhippāyo. Pāsāṇakaṃ cetiyanti mahato pāsāṇassa upari pubbe devaṭṭhānaṃ ahosi. Uppanne pana bhagavati vihāro jāto. So teneva purimavohārena “pāsāṇakaṃ cetiyan”ti vuccati.
1021. Tasitovudakanti te hi jaṭilā vegasā bhagavantaṃ anubandhamānā sāyaṃ gatamaggaṃ pāto, pāto gatamaggañca sāyaṃ gacchantā “ettha bhagavā”ti sutvā ativiya pītipāmojjajātā taṃ cetiyaṃ abhiruhiṃsu. Tena vuttaṃ “turitā pabbatamāruhun”ti.
1024. Ekamantaṃ ṭhito haṭṭhoti tasmiṃ pāsāṇake cetiye sakkena māpitamahāmaṇḍape nisinnaṃ bhagavantaṃ disvā “kacci isayo khamanīyan”ti-ādinā nayena bhagavatā paṭisammodanīye kate “khamanīyaṃ bho gotamā”ti-ādīhi sayampi paṭisanthāraṃ katvā ajito jeṭṭhantevāsī ekamantaṃ ṭhito haṭṭhacitto hutvā manopañhe pucchi.
1025. Tattha ādissāti “kativasso”ti evaṃ uddissa. Jammananti “amhākaṃ ācariyassa jātiṃ brūhī”ti pucchati. Pāraminti niṭṭhāgamanaṃ.
1026-7. Vīsaṃ vassasatanti vīsativassādhikaṃ vassasataṃ. Lakkhaṇeti mahāpurisalakkhaṇe. Etasmiṃ ito paresu ca itihāsādīsu anavayoti adhippāyo parapadaṃ vā ānetvā tesu pāramiṃ gatoti yojetabbaṃ. Pañcasatāni vācetīti pakati-alasadummedhamāṇavakānaṃ pañcasatāni sayaṃ mante vāceti. Sadhammeti eke brāhmaṇadhamme, tevijjake pāvacaneti vuttaṃ hoti.
1028. Lakkhaṇānaṃ pavicayanti lakkhaṇānaṃ vitthāraṃ, “katamāni tānissa gatte tīṇi lakkhaṇānī”ti pucchati.
1030-31. Pucchañhīti pucchamānaṃ kametaṃ paṭibhāsatīti devādīsu kaṃ puggalaṃ etaṃ pañhavacanaṃ paṭibhāsatīti.
1032-33. Evaṃ brāhmaṇo pañcannaṃ pañhānaṃ veyyākaraṇaṃ sutvā avasese dve pucchanto “muddhaṃ muddhādhipātañcā”ti āha. Athassa bhagavā te byākaronto “avijjā muddhā”ti gāthamāha. Tattha yasmā catūsu saccesu aññāṇabhūtā avijjā saṃsārassa sīsaṃ, tasmā “avijjā muddhā”ti āha. Yasmā ca arahattamaggavijjā attanā sahajātehi saddhāsatisamādhikattukamyatāchandavīriyehi samannāgatā indriyānaṃ ekarasaṭṭhabhāvamupagatattā taṃ muddhaṃ adhipāteti, tasmā “dhijjā muddhādhipātinī”ti-ādimāha.
1034-8. Tato vedena mahatāti atha imaṃ pañhaveyyākaraṇaṃ sutvā uppannāya mahāpītiyā santhambhitvā alīnabhāvaṃ, kāyacittānaṃ udaggaṃ patvāti attho. Patitvā ca “bāvarī”ti imaṃ gāthamāha. Atha naṃ anukampamāno bhagavā “sukhito”ti gāthamāha. Vatvā ca “bāvarissa cā”ti sabbaññupavāraṇaṃ pavāresi. Tattha sabbesanti anavasesānaṃ soḷasasahassānaṃ. Tattha pucchi tathāgatanti tattha pāsāṇake cetiye, tattha vā parisāya, tesu vā pavāritesu ajito paṭhamaṃ pañhaṃ pucchīti. Sesaṃ sabbagāthāsu pākaṭamevāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya vatthugāthāvaṇṇanā niṭṭhitā.