16. Sāriputtasuttavaṇṇanā

962. Na me diṭṭhoti sāriputtasuttaṃ, “therapañhasuttan”tipi vuccati. Kā uppatti? Imassa suttassa uppatti– rājagahakassa seṭṭhissa candanaghaṭikāya paṭilābhaṃ ādiṃ katvā tāya candanaghaṭikāya katassa pattassa ākāse ussāpanaṃ āyasmato piṇḍolabhāradvājassa iddhiyā pattaggahaṇaṃ, tasmiṃ vatthusmiṃ sāvakānaṃ iddhipaṭikkhepo, titthiyānaṃ bhagavatā saddhiṃ pāṭihāriyaṃ kattukāmatā, pāṭihāriyakaraṇaṃ, bhagavato sāvatthigamanaṃ, titthiyānubandhanaṃ, sāvatthiyaṃ pasenadino buddhūpagamanaṃ kaṇḍambapātubhāvo, catunnaṃ parisānaṃ titthiyajayatthaṃ pāṭihāriyakaraṇussukkanivāraṇaṃ, yamakapāṭihāriyakaraṇaṃ, katapāṭihāriyassa bhagavato tāvatiṃsabhavanagamanaṃ, tattha temāsaṃ dhammadesanā, āyasmatā mahāmoggallānattherena yācitassa devalokato saṅkassanagare orohaṇanti imāni vatthūni antarantare ca jātakāni vitthāretvā yāva dasasahassacakkavāḷadevatāhi pūjiyamāno bhagavā majjhe maṇimayena sopānena saṅkassanagare oruyha sopānakaḷevare aṭṭhāsi–
“Ye jhānappasutā dhīrā, nekkhammūpasame ratā;
devāpi tesaṃ pihayanti, sambuddhānaṃ satīmatan”ti. (Dha. pa. 181)–

Imissā dhammapadagāthāya vuccamānāya vuttā. Sopānakaḷevare ṭhitaṃ pana bhagavantaṃ sabbapaṭhamaṃ āyasmā sāriputto vandi, tato uppalavaṇṇā bhikkhunī, athāparo janakāyo. Tatra bhagavā cintesi– “imissaṃ parisati moggallāno iddhiyā aggoti pākaṭo, anuruddho dibbacakkhunā, puṇṇo dhammakathikattena, sāriputtaṃ panāyaṃ parisā na kenaci guṇena evaṃ aggoti jānāti, yaṃnūnāhaṃ sāriputtaṃ paññāguṇena pakāseyyan”ti. Atha theraṃ pañhaṃ pucchi. Thero bhagavatā pucchitaṃ pucchitaṃ puthujjanapañhaṃ, sekkhapañhaṃ, asekkhapañhañca, sabbaṃ vissajjesi. Tadā naṃ jano “paññāya aggo”ti aññāsi Atha bhagavā “sāriputto na idāneva paññāya aggo, atītepi paññāya aggo”ti jātakaṃ ānesi.

Atīte parosahassā isayo vanamūlaphalāhārā pabbatapāde vasanti. Tesaṃ ācariyassa ābādho uppajji, upaṭṭhānāni vattanti. Jeṭṭhantevāsī “sappāyabhesajjaṃ āharissāmi, ācariyaṃ appamattā upaṭṭhahathā”ti vatvā manussapathaṃ agamāsi. Tasmiṃ anāgateyeva ācariyo kālamakāsi. Taṃ “idāni kālaṃ karissatī”ti antevāsikā samāpattimārabbha pucchiṃsu. So ākiñcaññāyatanasamāpattiṃ sandhāyāha– “natthi kiñcī”ti, antevāsino “natthi ācariyassa adhigamo”ti aggahesuṃ. Atha jeṭṭhantevāsī bhesajjaṃ ādāya āgantvā taṃ kālakataṃ disvā ācariyaṃ “kiñci pucchitthā”ti āha. Āma pucchimhā, “natthi kiñcī”ti āha, na kiñci ācariyena adhigatanti. Natthi kiñcīti vadanto ācariyo ākiñcaññāyatanaṃ pavedesi, sakkātabbo ācariyoti.
“Parosahassampi samāgatānaṃ,
kandeyyuṃ te vassasataṃ apaññā;
ekopi seyyo puriso sapañño,
yo bhāsitassa vijānāti atthan”ti. (Jā. 1.1.99).
Kathite ca pana bhagavatā jātake āyasmā sāriputto attano saddhivihārikānaṃ pañcannaṃ bhikkhusatānamatthāya sappāyasenāsanagocarasīlavatādīni pucchituṃ “na me diṭṭho ito pubbe”ti imaṃ thutigāthaṃ ādiṃ katvā aṭṭha gāthāyo abhāsi. Tamatthaṃ vissajjento bhagavā tato parā sesagāthāti.
Tattha ito pubbeti ito saṅkassanagare otaraṇato pubbe. Vagguvadoti sundaravado. Tusitā gaṇimāgatoti tusitakāyā cavitvā mātukucchiṃ āgatattā tusitā āgato, gaṇācariyattā gaṇī. Santuṭṭhaṭṭhena vā tusitasaṅkhātā devalokā gaṇiṃ āgato tusitānaṃ vā arahantānaṃ gaṇiṃ āgatoti.
963. Dutiyagāthāya sadevakassa lokassa yathā dissatīti sadevakassa lokassa viya manussānampi dissati. Yathā vā dissatīti tacchato aviparītato dissati cakkhumāti uttamacakkhu. Ekoti pabbajjāsaṅkhātādīhi eko. Ratinti nekkhammarati-ādiṃ.
964. Tatiyagāthāya bahūnamidha baddhānanti idha bahūnaṃ khattiyādīnaṃ sissānaṃ. Sissā hi ācariye paṭibaddhavuttittā “baddhā”ti vuccanti atthi pañhena āgamanti atthiko pañhena āgatomhi, atthikānaṃ vā pañhena āgamanaṃ, pañhena atthi āgamanaṃ vāti.
965. Catutthagāthāya vijigucchatoti jāti-ādīhi aṭṭīyato rittamāsananti vivittaṃ mañcapīṭhaṃ. Pabbatānaṃ guhāsu vāti pabbataguhāsu vā rittamāsanaṃ bhajatoti sambandhitabbaṃ.
966. Pañcamagāthāya uccāvacesūti hīnapaṇītesu. Sayanesūti vihārādīsu senāsanesu. Kīvanto tattha bheravāti kittakā tattha bhayakāraṇā. “Kuvanto”tipi pāṭho, kūjantoti cassa attho. Na pana pubbenāparaṃ sandhiyati.
967. Chaṭṭhagāthāya katī parissayāti kittakā upaddavā. Agataṃ disanti nibbānaṃ. Tañhi agatapubbattā agataṃ tathā niddisitabbato disā cāti Tena vuttaṃ “agataṃ disan”ti. Abhisambhaveti abhibhaveyya. Pantamhīti pariyante.
968-9. Sattamagāthāya kyāssa byappathayo assūti kīdisāni tassa vacanāni assu. Aṭṭhamagāthāya ekodi nipakoti ekaggacitto paṇḍito.
970. Evaṃ āyasmatā sāriputtena tīhi gāthāhi bhagavantaṃ thometvā pañcahi gāthāhi– pañcasatānaṃ sissānamatthāya senāsanagocarasīlavatādīni pucchito bhagavā tamatthaṃ pakāsetuṃ “vijigucchamānassā”ti-ādinā nayena vissajjanamāraddho. Tattha paṭhamagāthāya tāvattho– jāti-ādīhi vijigucchamānassa rittāsanaṃ sayanaṃ sevato ce sambodhikāmassa sāriputta, bhikkhuno yadidaṃ phāsu yo phāsuvihāro yathānudhammaṃ yo ca anudhammo, taṃ te pavakkhāmi yathā pajānaṃ yathā pajānanto vadeyya, evaṃ vadāmīti.
971. Dutiyagāthāya pariyantacārīti sīlādīsu catūsu pariyantesu caramāno. Ḍaṃsādhipātānanti piṅgalamakkhikānañca sesamakkhikānañca. Sesamakkhikā hi tato tato adhipatitvā khādanti, tasmā “adhipātā”ti vuccanti. Manussaphassānanti corādiphassānaṃ.
972. Tatiyagāthāya paradhammikā nāma satta sahadhammikavajjā sabbepi bāhirakā. Kusalānu-esīti kusaladhamme anvesamāno.
973. Catutthagāthāya ātaṅkaphassenāti rogaphassena. Sītaṃ atuṇhanti sītañca uṇhañca. So tehi phuṭṭho bahudhāti so tehi ātaṅkādīhi anekehi ākārehi phuṭṭho samānopi. Anokoti abhisaṅkhāraviññāṇādīnaṃ anokāsabhūto.
974. Evaṃ “bhikkhuno vijigucchato”ti-ādīhi tīhi gāthāhi puṭṭhamatthaṃ vissajjetvā idāni “kyāssa byappathayo”ti-ādinā nayena puṭṭhaṃ vissajjento “theyyaṃ na kāre”ti-ādimāha. Tattha phasseti phareyya Yadāvilattaṃ manaso vijaññāti yaṃ cittassa āvilattaṃ vijāneyya, taṃ sabbaṃ “kaṇhassa pakkho”ti vinodayeyya.
975. Mūlampi tesaṃ palikhañña tiṭṭheti tesaṃ kodhātimānānaṃ yaṃ avijjādikaṃ mūlaṃ, tampi palikhaṇitvā tiṭṭheyya. Addhā bhavanto abhisambhaveyyāti evaṃ piyappiyaṃ abhibhavanto ekaṃseneva abhibhaveyya, na tatra sithilaṃ parakkameyyāti adhippāyo.
976. Paññaṃ purakkhatvāti paññaṃ pubbaṅgamaṃ katvā. Kalyāṇapītīti kalyāṇāya pītiyā samannāgato. Caturo sahetha paridevadhammeti anantaragāthāya vuccamāne paridevanīyadhamme saheyya.
977. Kiṃsū asissāmīti kiṃ bhuñjissāmi. Kuvaṃ vā asissanti kuhiṃ vā asissāmi. Dukkhaṃ vata settha kvajja sessanti imaṃ rattiṃ dukkhaṃ sayiṃ, ajja āgamanarattiṃ kattha sayissaṃ. Ete vitakketi ete piṇḍapātanissite dve, senāsananissite dveti cattāro vitakke. Aniketacārīti apalibodhacārī nittaṇhacārī.
978. Kāleti piṇḍapātakāle piṇḍapātasaṅkhātaṃ annaṃ vā cīvarakāle cīvarasaṅkhātaṃ vasanaṃ vā laddhā dhammena samenāti adhippāyo. Mattaṃ so jaññāti paṭiggahaṇe ca paribhoge ca so pamāṇaṃ jāneyya. Idhāti sāsane, nipātamattameva vā etaṃ. Tosanatthanti santosatthaṃ, etadatthaṃ mattaṃ jāneyyāti vuttaṃ hoti. So tesu guttoti so bhikkhu tesu paccayesu gutto. Yatacārīti saṃyatavihāro rakkhitiriyāpatho rakkhitakāyavacīmanodvāro cāti vuttaṃ hoti. “Yaticārī”tipi pāṭho, soyevattho. Rusitoti rosito, ghaṭṭitoti vuttaṃ hoti.
979. Jhānānuyuttoti anupannuppādanena uppannāsevanena ca jhāne anuyutto. Upekkhamārabbha samāhitattoti catutthajjhānupekkhaṃ uppādetvā samāhitacitto. Takkāsayaṃ kukkucciyūpachindeti kāmavitakkādiṃ takkañca kāmasaññādiṃ tassa takkassa āsayañca, hatthakukkuccādiṃ kukkucciyañca upacchindeyya.
980. Cudito vacībhi satimābhinandeti upajjhāyādīhi vācāhi codito samāno satimā hutvā taṃ codanaṃ abhinandeyya. Vācaṃ pamuñce kusalanti ñāṇasamuṭṭhitaṃ vācaṃ pamuñceyya. Nātivelanti ativelaṃ pana vācaṃ kālavelañca sīlavelañca atikkantaṃ nappamuñceyya. Janavādadhammāyāti janavādakathāya. Na cetayeyyāti cetanaṃ na uppādeyya.
981. Athāparanti atha idāni ito parampi. Pañca rajānīti rūparāgādīni pañca rajāni. Yesaṃ satīmā vinayāya sikkheti yesaṃ upaṭṭhitassati hutvā vinayanatthaṃ tisso sikkhā sikkheyya. Evaṃ sikkhanto hi rūpesu…pe… phassesu sahetha rāgaṃ, na aññeti.
982. Tato so tesaṃ vinayāya sikkhanto anukkamena– etesu dhammesūti gāthā. Tattha etesūti rūpādīsu. Kālena so sammā dhammaṃ parivīmaṃsamānoti so bhikkhu yvāyaṃ “uddhate citte samādhissa kālo”ti-ādinā nayena kālo vutto, tena kālena sabbaṃ saṅkhatadhammaṃ aniccādinayena parivīmaṃsamāno. Ekodibhūto vihane tamaṃ soti so ekaggacitto sabbaṃ mohāditamaṃ vihaneyya. Natthi ettha saṃsayo. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne pañcasatā bhikkhū arahattaṃ pattā, tiṃsakoṭisaṅkhyānañca devamanussānaṃ dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya sāriputtasuttavaṇṇanā niṭṭhitā.

Niṭṭhito ca catuttho vaggo atthavaṇṇanānayato, nāmena

Aṭṭhakavaggoti.