15. Attadaṇḍasuttavaṇṇanā

942. Attadaṇḍā bhayaṃ jātanti attadaṇḍasuttaṃ. Kā uppatti? Yo so sammāparibbājanīyasuttassa uppattiyaṃ vuccamānāya sākiyakoliyānaṃ udakaṃ paṭicca kalaho vaṇṇito, taṃ ñatvā bhagavā “ñātakā kalahaṃ karonti, handa ne vāressāmī”ti dvinnaṃ senānaṃ majjhe ṭhatvā imaṃ suttamabhāsi.
Tattha paṭhamagāthāyattho– yaṃ lokassa diṭṭhadhammikaṃ vā samparāyikaṃ vā bhayaṃ jātaṃ, taṃ sabbaṃ attadaṇḍā bhayaṃ jātaṃ attano duccaritakāraṇā jātaṃ, evaṃ santepi janaṃ passatha medhagaṃ, imaṃ sākiyādijanaṃ passatha aññamaññaṃ medhagaṃ hiṃsakaṃ bādhakanti. Evaṃ taṃ paṭiviruddhaṃ vippaṭipannaṃ janaṃ paribhāsitvā attano sammāpaṭipattidassanena tassa saṃvegaṃ janetuṃ āha “saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā”ti, pubbe bodhisatteneva satāti adhippāyo.
943. Idāni yathānena saṃvijitaṃ, taṃ pakāraṃ dassento “phandamānan”ti-ādimāha. Tattha phandamānanti taṇhādīhi kampamānaṃ. Appodaketi appa-udake. Aññamaññehi byāruddhe disvāti nānāsatte ca aññamaññehi saddhiṃ viruddhe disvā. Maṃ bhayamāvisīti maṃ bhayaṃ paviṭṭhaṃ.
944. Samantamasāro lokoti nirayaṃ ādiṃ katvā samantato loko asāro niccasārādirahito. Disā sabbā sameritāti sabbā disā aniccatāya kampitā. Icchaṃ bhavanamattanoti attano tāṇaṃ icchanto. Nāddasāsiṃ anositanti kiñci ṭhānaṃ jarādīhi anajjhāvutthaṃ nāddakkhiṃ.
945. Osānetveva byāruddhe, disvā me aratī ahūti yobbaññādīnaṃ osāne eva antagamake eva vināsake eva jarādīhi byāruddhe āhatacitte satte disvā arati me ahosi. Athettha sallanti atha etesu sattesu rāgādisallaṃ. Hadayanissitanti cittanissitaṃ.
946. “Kathaṃānubhāvaṃ sallan”ti ce– yena sallena otiṇṇoti gāthā. Tattha disā sabbā vidhāvatīti sabbā duccaritadisāpi puratthimādidisāvidisāpi dhāvati. Tameva sallamabbuyha, na dhāvati na sīdatīti tameva sallaṃ uddharitvā tā ca disā na dhāvati, caturoghe ca na sīdatīti.
947. Evaṃmahānubhāvena sallena otiṇṇesvapi ca sattesu– tattha sikkhānugīyanti, yāni loke gadhitānīti gāthā. Tassattho– ye loke pañca kāmaguṇā paṭilābhāya gijjhantīti katvā “gadhitānī”ti vuccanti, cirakālāsevitattā vā “gadhitānī”ti vuccanti, tattha taṃ nimittaṃ hatthisikkhādikā anekā sikkhā kathīyanti uggayhanti vā. Passatha yāva pamatto vāyaṃ loko, yato paṇḍito kulaputto tesu vā gadhitesu tāsu vā sikkhāsu adhimutto na siyā, aññadatthu aniccādidassanena nibbijjha sabbaso kāme attano nibbānameva sikkheti.
948. Idāni yathā nibbānāya sikkhitabbaṃ, taṃ dassento “sacco siyā”ti-ādimāha. Tattha saccoti vācāsaccena ñāṇasaccena maggasaccena ca samannāgato. Rittapesuṇoti pahīnapesuṇo. Vevicchanti macchariyaṃ.
949. Niddaṃ tandiṃ sahe thīnanti pacalāyikañca kāyālasiyañca cittālasiyañcāti ime tayo dhamme abhibhaveyya. Nibbānamanasoti nibbānaninnacitto.
950-51. Sāhasāti rattassa rāgacariyādibhedā sāhasakaraṇā. Purāṇaṃ nābhinandeyyāti atītarūpādiṃ nābhinandeyya. Naveti paccuppanne. Hiyyamāneti vinassamāne. Ākāsaṃ na sito siyāti taṇhānissito na bhaveyya. Taṇhā hi rūpādīnaṃ ākāsanato “ākāso”ti vuccati.
952. “Kiṃkāraṇā ākāsaṃ na sito siyā”ti ce– “gedhaṃ brūmī”ti gāthā. Tassattho– ahañhi imaṃ ākāsasaṅkhātaṃ taṇhaṃ rūpādīsu gijjhanato gedhaṃ brūmi “gedho”ti vadāmi. Kiñca bhiyyo– avahananaṭṭhena “ogho”ti ca ājavanaṭṭhena “ājavan”ti ca “idaṃ mayhaṃ, idaṃ mayhan”ti jappakāraṇato “jappanan”ti ca dummuñcanaṭṭhena “ārammaṇan”ti ca kampakaraṇena “pakampanan”ti ca brūmi, esā ca lokassa palibodhaṭṭhena duratikkamanīyaṭṭhena ca kāmapaṅko duraccayoti. “Ākāsaṃ na sito siyā”ti evaṃ vutte vā “kimetaṃ ākāsan”ti ce? Gedhaṃ brūmīti. Evampi tassā gāthāya sambandho veditabbo. Tattha padayojanā– ākāsanti gedhaṃ brūmīti. Tathā yvāyaṃ mahoghoti vuccati. Taṃ brūmi, ājavaṃ brūmi, jappanaṃ brūmi, pakampanaṃ brūmi, yvāyaṃ sadevake loke kāmapaṅko duraccayo, taṃ brūmīti.
953. Evametaṃ gedhādipariyāyaṃ ākāsaṃ anissito– saccā avokkammāti gāthā. Tassattho– pubbe vuttā tividhāpi saccā avokkamma moneyyappattiyā munīti saṅkhyaṃ gato nibbānatthale tiṭṭhati brāhmaṇo, sa ve evarūpo sabbāni āyatanāni nissajjitvā “santo”ti vuccatīti.
954. Kiñca bhiyyo– sa ve vidvāti gāthā. Tattha ñatvā dhammanti aniccādinayena saṅkhatadhammaṃ ñatvā. Sammā so loke iriyānoti asammā-iriyanakarānaṃ kilesānaṃ pahānā sammā so loke iriyamāno.
955. Evaṃ apihento ca– yodha kāmeti gāthā. Tattha saṅganti sattavidhaṃ saṅgañca yo accatari nājjhetīti nābhijjhāyati.
956. Tasmā tumhesupi yo evarūpo hotumicchati, taṃ vadāmi– yaṃ pubbeti gāthā. Tattha yaṃ pubbeti atīte saṅkhāre ārabbha uppajjanadhammaṃ kilesajātaṃ atītakammañca. Pacchā te māhu kiñcananti anāgatepi saṅkhāre ārabbha uppajjanadhammaṃ rāgādikiñcanaṃ māhu. Majjhe ce no gahessasīti paccuppanne rūpādidhammepi na gahessasi ce.
957. Evaṃ “upasanto carissasī”ti arahattappattiṃ dassetvā idāni arahato thutivasena ito parā gāthāyo abhāsi. Tattha sabbasoti gāthāya mamāyitanti mamattakaraṇaṃ, “mama idan”ti gahitaṃ vā vatthu. Asatā ca na socatīti avijjamānakāraṇā asantakāraṇā na socati. Na jīyatīti jānimpi na gacchati.
958-9. Kiñca bhiyyo– yassa natthīti gāthā. Tattha kiñcananti kiñci rūpādidhammajātaṃ. Kiñca bhiyyo– aniṭṭhurīti gāthā. Tattha aniṭṭhurīti anissukī. “Aniddhurī”tipi keci paṭhanti. Sabbadhī samoti sabbattha samo, upekkhakoti adhippāyo. Kiṃ vuttaṃ hoti? Yo so “natthi me”ti na socati, tamahaṃ avikampinaṃ puggalaṃ puṭṭho samāno aniṭṭhurī ananugiddho anejo sabbadhi samoti imaṃ tasmiṃ puggale catubbidhamānisaṃsaṃ brūmīti.
960. Kiñca bhiyyo– anejassāti gāthā. Tattha nisaṅkhatīti puññābhisaṅkhārādīsu yo koci saṅkhāro. So hi yasmā nisaṅkhariyati nisaṅkharoti vā, tasmā “nisaṅkhatī”ti vuccati. Viyārambhāti vividhā puññābhisaṅkhārādikā ārambhā. Khemaṃ passati sabbadhīti sabbattha abhayameva passati.
961. Evaṃ passanto na samesūti gāthā. Tattha na vadateti “sadisohamasmī”ti-ādinā mānavasena samesupi attānaṃ na vadati omesupi ussesupi. Nādeti na nirassatīti rūpādīsu kañci dhammaṃ na gaṇhāti; na nissajjati. Sesaṃ sabbattha pākaṭameva. Evaṃ arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne pañcasatā sākiyakumārā ca koliyakumārā ca ehibhikkhupabbajjāya pabbajitā, te gahetvā bhagavā mahāvanaṃ pāvisīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya attadaṇḍasuttavaṇṇanā niṭṭhitā.